SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके मटौके अवामननादौनामात्ममाक्षात्कारकारणावमागमैकममधिगम्यमित्यत आह । प्रागमश्चेति । सर्वानाच्यत्वे स्खलक्षणं किंध परहे शब्दः प्रतिपादयेदिति शिव्यास्त्वयैव बोधिता रत्यर्थः ॥ भगौ• टौ। अस्विति । प्रयोजनान्यथानुपपत्तिरपोहे मानमित्यर्थः । तमेवाह । सर्वधर्मति । गम्भीर व मिथ्याज्ञानवासनोन्मूलकत्वम् । उदारत्वं - - - - - - - - सर्वधर्मावाच्यत्वस्य समाधिहेतुत्वमित्यर्थः । श्रागमश्चेति । मर्चधर्मावाच्यत्वे किंधापुरस्कारेण स्खलक्षणं शब्दवाच्यमिति ग्रालिमा मिठास्ववेत्ययः । रघु० टौ । सर्वधर्मति । शब्दा हिताहित नसाधना नि उत्तविशिष्टानि बोधयन्तस्तत्र तत्रार्थिनः प्रवर्तयन्त निवर्त्तयन्ति च, न चैनप्रतिपाद्यानि वस्तूनि भवितुमर्हन्ति सर्वधर्माणामवस्तुत्वात वस्त्ववस्तुनोश्च सम्बन्धनिषेधात् अवस्नुनैवान्यापोहेन शबहारनिर्वा हात् । निर्णोते चैवं बाह्यानामवस्तुत्वे तदर्शनाविर हेण ततो घिरतव्यापार मनो नैरात्म्यभावनानियतं ममाहितं भवतीति । परमं उत्कटम् । गम्भौरोमिथ्याज्ञामवामनाममलोनाननममर्थः । उदारः फलाव्यभिचारी। ददं वस्तूनां सर्वशब्दावाच्यत्वस्य समाधिहेत त्वम् । यथा च वास्तवत्वेपि धर्माणां निर्विद्यते चेतस्तथोपपादितमाकरे । अथ नदीया एवागमाः प्रमाणमसिमर्थ, तबाह । 'नागमति ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy