________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
विकल्पकमात्र एवालयविज्ञान हेतुतायास्त्वयोपगमात् । यदौन्द्रिय विकल्पजनकं तदापातमात्रेण तदिदमित्यादि विकल्यापत्तिरवाह । प्रथममिति । पूर्वस्मरणं पूर्वानुभूतव्यकिम्मरणम् । माधितं चार्थाममुत्थानामनिन्द्रियजानामनुमित्यादिविकल्पानां विषयाबाधेन प्रामाण्यं अप्रामाण्ये चाप्रयोजकं नामजात्यादियोजनावगा हित्वादिकमित्य नुमन्धायाह । एषा दिगिति ॥
अस्त तर्हि प्रयोजनानुरोधादपोहस्वीकारः सर्वधर्मावाच्यत्वसिद्दिर्हि परमं प्रयोजनम्, कल्पनाजालविधुननेन गम्भौरोदारसमाधिसमधिगमादिति चेत्। निष्यमाणकमिदं कःश्रद्धध्यात्। प्रमाणं चात्र न प्रत्यक्षानुमाने। आगमश्च न किञ्चिददतौति त्वयैव ग्राहितः शिष्यः।
शङ्क. टौ० । प्रयोजनमाह। कल्पनाजालेति। जात्यादिकं पारमार्थिकं न भवति (यदा) तदा शाब्दनैङ्गिकविकल्याधौने प्रवृत्तिनिवृत्तौ न भवतस्ततो बहिर्व्यापारादपरतं मनो नैगम्यमात्रभावनपरं ममाहितं भवति अनुगतप्रत्ययस्त्वपोहनेव तुच्छेन भवति व्यानिश क्रिग्रहावप्यपोहानुगममाध्याविति भावः । गम्भौर त्वं मवा मनमिथ्याज्ञानोन्मूलनक्षमत्वम् । उदारत्वं नैरात्म्यमाक्षात्कारप्रापकत्वम् । ममाधे: ममधिगमः प्राप्तिः । ददमिति : अपोहस्वीकारस्य कल्पनाजानविलक्षणममाधिसमधिगमकारणत्वमित्यर्थः । नात्र प्रत्यक्षानुपल्लम्भौ प्रवृत्तौ येन प्रत्यक्षमनुमानं वा प्रमाणमिह म्यादित्याह । प्रमाणञ्चेति । ननु सुगतागमप्रतिपाद्यमेवैतद्यथा तव
For Private and Personal Use Only