________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२४
आत्मतत्त्वविवेके सटीक
ज्ञानयोर्विषयित्वविषयत्वे सम्भवत इत्यत आह । स्थिरम्यापोलि। तथा चावण्यके ज्ञाने विषयित्वे ज्ञेयेऽतिरिक्रविषयत्व मानाभाव इति भावः । नित्यज्ञाने विषयित्वोपगमे मदा व्यवहारापत्त्या तबियामकमावश्यक क्षणिके ग्राह्य विषयत्वम्, ज्ञानस्य तु तत्रिरूपकतामात्रमिति मतं निरस्यति । न चेत्यादिना । ज्ञानस्य नित्यत्वे तदुत्पादविनाशयोरसम्भवेन विपरीतपूर्वज्ञाननिवृत्तियथार्थापूर्वज्ञानोत्पत्त्यर्थको विचारो विफलः स्यादित्यर्थः । तिरोभावाविर्भावौ विनाशोत्पादो। नापौति । विषयस्य निर्विशेषतया विषयकृतस्य निराकारतया चाकारकृतम्य विशेषस्यामम्भवेन नौलपौतादिज्ञानानां विशेषानुभवानुपपत्तारत्यर्थः । वास्तवविशेषाभावेप्यारोप: स्यात्तत्राह । अन्यत्रेति ॥
असन्त एव विशेषकाश्चकामतौति चेन्न, अमन्त इति ह्यतत्काला अतद्देशा इति वा अकिच्चिद्रपा इति वा नियतव्यावृत्तिमात्ररूपा इति वा । प्रथमे कालदेशान्तरयोः सत्त्वप्रमङ्गः। द्वितीये त्वविशेषता। तृतीये नौलस्यालोकस्यानौलव्यात्तिरूपतायामनौलानां पारमार्थिकत्वग्रसङ्गः, तेषामलोकत्वे तद्यात्यात्मनो नौलस्यानलोकत्वापत्तिः। तथाप्यलोकत्वेविशेषत्वम् ॥
शङ्क० टौ । नन्वतोतानागतानाममतामेव यथा ज्ञानविशेषकत्वं तथा नौलधवलादौनाममतामेव विशेषकत्वं म्यादत श्राह ।
For Private and Personal Use Only