________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५२५
मता
विः
।
নান
अमन्त इति। प्रथम दति। मम त्वतोतानागतादीनां कालान्तरसतामेव विशेषकत्वमिति भावः । द्वितीय इति । तुच्छत्वान्न विशेषकतेत्यर्थः । तृतीय इति । यत्प्रतियोगिका व्यावृत्तिनौ लादिम्तत्परमार्थमदित्यर्थः। तदप्यलौकमिति यदि, तदा तयावृत्तिरूपं नौलाधव पारमार्थिकमित्यायातमित्याह । तेषामिति । उभयमप्यलोकमिति यदि, तदा जानं केनविशेष्यतामिति पूर्वपक्ष एव दोष इत्याह । तथापौति ॥
भगो टौ । श्रमतव्यातिपक्षमाश्रित्याह। बसन्त एवेति । प्रथम इति । विशेषनिषेधम्य शेषाभ्यनुज्ञाफलकत्वादित्यर्थः । अविशेष: अलोकस्य जानाविशेषकत्वादित्यर्थः । अनौलं यद्यनलोक, तबाह । नौलम्येति । अथ तदलोकं तत्राह । तेषामिति । तथापौति। विरोधमनादृत्य नौलस्यालौकल्व इत्यर्थः ।
रघु० टी० । अमख्यातिनयेनाऽऽशते । श्रमन्त इति । तत्कालतद्देशयोरमन्त इत्यर्थः । नियतेति। काचिद्द्यावृत्तिरनौलमात्रात् काचिच्चापोतमात्रादित्यादिनियमः । कालेत्यादि। विशेषनिषेधम् शेषाभ्यनुज्ञाफलकत्वात्, अन्यथा विशेषोपादानवैयर्थ्यात् । अनौलव्यावृत्तेर्नोलस्यालोकत्वेऽनौलानां पारमार्थिकत्वं व्यावृत्तिप्रति. योगिनामनौलानामलौकत्वे व्यावृत्तेनौ लस्थापारमार्थिकत्वम्, विधिनिषेधयोरेकतरापारमार्थिकत्वेऽन्यतरपारमार्थिकत्वध्रौव्यस्योलस ने च द्वयोरप्यलोकत्वे न विशेष इत्याह । नौलस्येत्यादिना ॥
For Private and Personal Use Only