________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाद्या धमङ्गवादः
भगो टौ । पर्वा तकन्येचन्यत्र बाधकात् स्व पक्ष द्रढ यति । न तावदिति । ज्ञान विषयश्चटमयम। विषयम्य क्षणिकत्वे ज्ञानविषयौ मियः मम्बद्धावेवोत्पन्नावित्भयविषयकवलक्षणमत्त्वपि मतोऽमनो वा स्थिरम्य विषयत्वात्तत्कालोत्पन्नं ज्ञानमेव विषषमम्बद्धरूपमुत्पद्यत इति तनिष्ठमेव तन्न क्षणमित्याह । मत इति । यदि जानं नित्यं म्यात्तढा विषय एव तत्सम्बद्धरूप प्राविर्भवतीति मायराद्धान्तः म्यात्, न चवम्, तत्परिभाषा निरामादित्याह । न चेति । पर्वापरत्यत्र तिरोभावाविर्भावाभ्यां यथामत्य मन्वयः । नापोति ! निराकारत्वाद्धौनां विषयकृत एव विशेषः, अलौ के च विशेषो नास्तोत्यलोक विषयज्ञानयोरविशेषप्रमङ्ग प्रत्यर्थः । ज्ञानम्येति । भाकार विज्ञानपक्षे आकारोपि विशेषकः म्यान्निराकारपक्ष तु नोपि नास्तीत्यर्थः । न चान्यत्राकार: मिद्धो येनालौ के तदारोप: म्यादित्याह । अन्यत्रापौति । प्रमितस्यैवारोपादित्यर्थः ।।
रघ० टौ. । ज्ञानज्ञेययोर्विषयित्वविषयत्वे जेयज्ञानयोश्च तन्निरूपकत्व इति ज्ञेये विषयत्व जाने च तन्निरूपकतामात्रम्, नचापि जयं पारमार्थिकमलोक र ज्ञानं नित्यमनित्यं चति मतानि पारमार्थिकग्राह्य निरूपितमनित्यज्ञाननिष्ठं विषयित्वमिति कण्ठरवण कल्लतश्च स्वमत व्यवस्थापयितुं निरम्यति। न तावदिति । लक्षणं व्यवहारनियामक रूपम् । क्षणिकयो: महोत्पन्नयोजय
----
-
---
(१) मन्य वर्तमानम्य अमतोऽाताना गतम्य इत्यधिक २ पस्तक
For Private and Personal Use Only