________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
यात्मतत्त्वविवेक मटौके
___ तदत्र तत्त्वम् । न तावद्भयनिष्ठं लक्षणम्, मतोऽसतो वा स्थिरस्यापि स्फरणात्, । न च ज्ञाननित्यतायां पारमार्थिकबाह्यनिष्ठम् सत्कार्यवादव्याहत्तेः साङ्ख्यप्रक्रियाविध्वंसात। न खल्लु पूर्वापर(पूर्व)तिरोभावाविर्भावावन्तरेण विचारस्याप्यवमरः। नाप्यलोकग्राह्यतया क्षणिकज्ञाननिष्ठमिति, तुच्छस्य विशेषाभावात्, ज्ञानस्य च निराकारत्वात्, अन्यवाप्य(प्र)सिद्धेरारोपयितुमशक्यत्वात् । ___ शङ्क. टौ० । मिळू स्वपक्ष पारियेण द्रढ यति । तदवेति । बौद्धमते विषयवियिभाव निरस्यति । न तावदिति । उभयनिष्ठतायां विषयस्थैर्य तत्प्रतिबद्ध स्वभावं ज्ञानमपि स्थिरं म्यादिति दोषः । माझ्यपक्षे तदनुपपत्तिमाह । न जानेति । बुद्धेनित्यत्वात् तत्परिणामो ज्ञानमपि नित्यं विषयास्त्वा विर्भवन्ति तिरोभवन्ति चेति विषयनिष्ठेव विषयता, तेन न मर्वदा विषयप्रकाश इति माङ्यमत, तच तदा म्याद्यदि मत्कार्यवादः स्यात् म च निराकृत एवेत्यर्थः । मत्कार्यबाद निरामे यतिमाह । न खल्विति । विचारेण ह्यपूर्व ज्ञानमुत्पाद्यं पूर्वञ्च नाश्यं अन्यथा म निष्फल एवं स्यादित्यर्थः । योगाचारमतं निराचष्टे । नापौति । नौलपौतादौनामलोकत्वे जानमेव केन विशष्यमित्यर्थः । ननु स्वाकार एव जानं विशिव्या दित्यत आह । ज्ञानस्य चेति । नन्वारोपितेन नौलधवलादिना ज्ञानं विशिव्यतां रकः स्फटिक इतिवदित्यत आह । अन्यत्रापति ॥
For Private and Personal Use Only