________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५२१
यदा विषयाभावाद्वा विषयविषयिभावाभावो विषय्यभावाहा । प्राधे प्रकाशस्यैव मत्त्वम्, अन्त्ये विषयस्यैव मत्त्वमित्यर्थः। ननूभयाभावात्तदभात इति शून्यत्वमेव स्यात्, ज्ञानविषययोर्व्यवहारथ माम्वतो न वाम्तव इत्याह । भाम्वत इति ॥
रघ ० टौ । म्यादेवत्येवकारेण प्रागमत्त्वस्य न म्यादेवेत्येवकारेण कादाचित्कत्वस्य व्यवच्छेदः । श्राद्य अनादित्वं, अन्ये चालोकत्वम् । मतभेदेन चेदम् । एकदेशोत्कीर्तनेन निखिलमेव कुसुमाञ्चलावभिहितं म्मारितम् । मामान्यतोऽभिहितं बाधकं प्रकृते विशेषे योजयति । तथा चेति । प्रकाशस्य कारणानपेक्षत्वे यद्यनादित्वं तदाऽनादेर्भावस्याविनाशित्वात् प्रकाशस्य ज्ञानस्य कौटस्थ्यं मार्वदिकत्वं स्यात्, यदि चालोकलं, तदा तममो जानाभावस्य कौटस्यं स्यादिति क क्षणिकविज्ञानवादः ।
यत्त कार्यकारणभावाभावे बाधकमुक्का विषयविषयिभावे तदाह । तथा चेति । तमो बाह्यम् । कौटम्यम् एकशेषः । विषयम्याभावाद्यदि तदभावस्तदा प्रकाशम्यैव मत्त्वं, अथ विषयिणोभावात् तदा बाह्यम्यवेत्यर्थः, अथो भयाभादस्तदा शून्यतैवेति भाव दति । तत्पूर्वापरग्रन्थसन्दर्भाबोधविजम्भितम् । मावृतोऽस्तु कार्यकारणभाव इत्यनुषज्यते । इति द्वयोति । यद्युभयत्र बलवदाधक, तदोभयोरपि मांवतत्वम्, अथ तदभावस्तदा वास्तवत्वमित्यर्थः ।।
66
For Private and Personal Use Only