________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५५३
भगो • टो। एतेन स्वार्थप्रतिक्षेपादिनेत्यर्थः । तदनुपपत्ताविति । यदि रग्वादेः मर्पादि त्वं तात्त्विक तदा माध्यविकला दृष्टान्ता इत्यर्थः ! माधने ति । पक्षदृष्टान्तमाधारणम्यकस्य मिथोव्याधातस्याभावादित्यर्थः ॥
रघ ० टौ । मिथ्यात्वं प्रमात्वविरहः । स्वप्नज्ञानम्य निरालम्बनत्वमित्यभ्युपेत्य, वस्तुतस्तस्याप्यन्यथाख्या तिरूपतया मालम्बनत्वात् मावलम्बनस्याप्रसिद्धी माध्यामिद्धिः । तेनैव तत्तुल्येन वा। तत्र अन्यत्र वा। रज्जोः अन्यस्य वेत्यादि नेयम् । तदनुपपत्तौ क्वचिदपि मत्त्वाद्यमिद्धौ माध्यविकलतया मवाद्यभावरूपमाध्यवत्त्वना निश्चिततया ॥
अस्तु तर्हि दूषणोपक्रमेण विचार इति चेत् , तमपि पश्यामः कीदृशोऽसाविति । नेदं स्थूलं विरुद्धधर्मासंसर्गप्रसङ्गात् , नास्थूलं तथा प्रतिभामप्रसङ्गात् , न परानपेक्षं सदातनत्वप्रमगात्, न परापेक्षं सदमद्यतिरेकप्रसङ्गात् , नैक तथा प्रतिभासप्रमङ्गात् , नानेकं भेदव्यवस्थितिप्रसङ्गात् , न च व्यापक निष्कियत्वप्रमगात्, नाव्यायकं अविधेयत्वप्रमङ्गादित्यादिरिति चेन्न। मिथोविरोधमलशैथिल्येष्टापादनानकलत्वविपर्ययापर्यवमानस्ताभामत्वात् ।
70
For Private and Personal Use Only