________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
शङ्क० टी० । अवयविनिरासे सर्वप्रत्यक्षविलेापे तन्मलकमर्वप्रमाणविलोपे स्वप्रकाशज्ञानात्मकं जगत् म्यादथ वा शून्यतेव स्थात् तदकम् “मर्वाग्रहणामवयव्य मिद्धे"रित्यभिप्रायेण परोऽत्रयविनिरासाय प्रतिजानौते । नेदं स्थलमिति । अयमेव च दूषणोपक्रमो यदस्मात् सिद्धान्तव्यतिरेकस्थापना प्राथमिकौ । तत्रावयविनि विप्रतिपत्तयः द्रव्यत्वं प्रणत्वव्याप्यं न वा परमाणः स्वभिन्नोपादेयोपादानं न वा मूतत्वं प्रणत्वव्याप्यं न वा एवं स्पर्शवत्वादि पक्षीकृत्योह्यम् इदं घटादि यदि स्थूल स्याविरुद्धधर्मासंसृष्टं स्थादित्यर्थः । विरुद्धधर्मस्य ग्रहणादेवक्ष्यमाणत्वादिति भावः । तथा प्रतिभामेति। अस्थूलत्वेन प्रतिभामप्रमादित्यर्थः । परस्परविरोधे हि न प्रकारान्तरस्थितिरिति भावः । मदातनेति । अहेतुकं हि मदेव वा यथा श्राकाशं अमदेव वा यथा शविषाणमिति भावः । मदमदिति । न हि घटः कारणव्यापारात् प्राक् मन्नेव दण्डादिभिर्जन्यते नाप्यमन् अमत्वाविशेषेणा घटकारणात् पटोऽपि म्यादित्यर्थः । नैकमिति । रूपादिममुदायो हि घटोऽनुभूयते एकत्वे तु रूपादिविनाकृतं घटमात्र प्रतिभामे तेत्यर्थः । भेदेति । भेदव्यवस्थायाश्च दृष्यत्वादिति भावः। अविधेयत्वेति । देशभेदेन विधिनिषेधो ज्ञान एव प्रतिबन्धमिद्धिः। अमत्त्वादिति । सत्त्वस्य व्यवस्थापयितुमशक्यवादित्यर्थः । विकल्पानुपपत्तेरिति । विश्वमिदं सदमदभयात्मकमनुभयात्मकं वा श्राद्यमपि नित्यमनित्यं वा नित्यमप्येकमनेक वा एकमपि भावात्मकमभावात्मकं वा दति विकल्पेषु विनिगमकप्रमाणाभावादनुपपत्तिः । कर्मत्वानुपपत्तिरिति । परममवेत -
For Private and Personal Use Only