________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पायाचमङ्गवादः।
क्रिया फलभागिता हि कर्मता, मा च दृगिकर्मरि नैयायिकैर्नाम्यपगम्यते मौमांमकैः प्राकट्याभ्युपगमे पि स्वभावनियमाभावादपकारोपि दुर्घट इत्यादिदोषयमेव तथा च दृश्याभावे दर्शनाभाव इति मिद्धम् । मिथोव्याघातादिति । वादिनां परम्परं व्याघाताभ्यपगमात् मिद्धम् । एतेषां हेहनां माधारणं दोषमाह । एते हौति । हेतूनां हेत्ववयवानां य: स्वात्मज्ञेयत्वज्ञान त्वादि, तस्यापि प्रतिक्षेपोऽमौभिर्हतुभिः क्रियते न वा इत्यर्थः । विधिनिषेधोभयविषयत्वं व्यापकत्वं विधेयवन्त विधिमात्रविषयत्वं तथा चोभय विषयत्वे ह्यकमात्रविषयत्वमित्यर्थः । यद्वा दह घटोस्ति उपलभ्यमानत्वादित्यनेन प्रकारेण घटस्य विधेयत्वं न स्यात् ।
व्यापकत्वायाप्यप्रतियोगिलादिति कल्लम्। मिथो विरोधः परम्परप्रतिक्षेपकत्वम्। मूलौथित्यं तमन्नभतव्या निविरहः। दृष्टापादनं वादिस्वोकृतार्थापादनम् । अनुकूलत्वं प्रतिवापगतप्रमाणोपमृम्मकत्वम्। विपर्ययापर्यवमान व्यतिरे कव्याप्यभावः। यद्यपि मुलगैथिल्यनान्नरीयकमेतत् । तथाप्यन्वयव्यतिरेक(रूप) विषयभेदेन ढोषवैध द्रष्टव्यम ।
भगौ ० टौ. । यद्य प्यवयविनिराकरण न विज्ञानवादिनयानुकूल न वात्मनि बाधक, तथाप्यवयविनि निरस्ते तदपन्न (वि)(व्य)सिद्धिक प्रत्यक्षाभावात्तन्मूल कमानान्तरम्याप्यभावे स्वप्रका ज्ञान मात्रमवशिष्यते शन्यता वेत्यवयविनि बाधकमाह । नेढ मिति । यद्यपि परस्थ स्थलाप्रमिछौ न तनिषेधः. तथापि द्रव्यत्वमणत्वव्या ए|
For Private and Personal Use Only