________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
न वा परमाणः स्वभिन्नोपादेयोपादानं न वेति मंशयः । इदं घटादि यद्यवयवि स्यात् विरुद्धधर्मासंसृष्टं स्यात्, न चैवम्, ग्रहणाग्रहणादिविरुद्धधर्मसमर्गस्य वक्ष्यमाणत्वादित्यर्थः । न च स्थलास्थूलाभ्यामन्यः प्रकारोऽस्तौति भावः । एवमग्रेपि । मदातनवेति । अहेतुकाकाशवच्छशटङ्गवदा नित्यं स्यादित्यर्थः । मदमदिति । घटः मन्न व न स्वकारणेन जन्यते मिद्धत्वात्, नाप्यमन् अमत्त्वात्, पटवत्, अन्यथा त्वसत्त्वाविशेषादन्यदपि जन्येतेति जन्यं सदसद्भिन्न स्यादित्यर्थः । न चापाद्याप्रमिद्धिः, इदं मदमदात्मक यदि मापेक्षं स्यात् प्रसन्न म्यादित्यर्थः । तथेति । घटपटादौनामेकात्मतानुभवापातादित्यर्थः । भेदेनि । अनेकत्वे भेदव्यवस्थापत्तिः मा चाग्रे निरस्येत्यर्थः । अविधेयत्वेति । देशभेदेन मत्त्वामत्त्वव्यापकत्वं, तथा चैकदा घटादेः क्वचिद्विधेयत्वं न स्यात् न ह्येकदा विधिनिषेधात्मकत्वमेकस्य सम्भवतीत्यर्थः । मिथो विरोधः अन्योन्यार्थप्रतिक्षेपकत्वम् । मूलगैथिल्य तर्कमलव्याप्यभावः । अनुकूलत्वं अम्मदभ्युपगतार्थानुग्राहकत्वम् । विपर्ययापर्यवसानं व्यतिरेकव्यायभावः ॥
रघ• टौ । अवयविनिरासे सर्व प्रत्यक्षविलोपे तन्मूलकप्रमाणान्तरासम्भवात् स्वप्रकाशजानमात्रमवशिष्यते, तथा च सूत्र मर्वाग्रहणमवयव्य सिद्धेरित्याशयेनाक्यविनं निरस्यति। नेदमित्यादिना। दूदं घटादि बाह्य, माम्बतौ निषेध्यादिमिद्धिरिति भावः । विरुद्धेति । दर्शयिष्यते च विरुद्धधर्मममर्ग इति भावः ।
For Private and Personal Use Only