________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२८५
घटस्खलक्षणम्य
भगौ० टो० । श्रघटम्येवेति । न तु घटस्यापीत्येवकारार्थः घटपटादिर्घटाभावश्व । तथा च घटाभावस्यापि निवृत्तिः प्रतीयते न वा । अन्त्ये घटस्यवेति नियमामिद्धि: आधे विधि मानमेव पयवतीत्याह । घट निवृत्तीति । न चैवमपि घटो विधिर्न च घटत्वमिति वाच्यम् । परमते निर्विकल्पकमा वेद्यतया घटत्वस्यैव सविकल्पक वेद्यत्वात् । नन् यदि गौग्यमिति शाब्दं ज्ञानमश्च व्यावृत्तिविषयकं न म्यादश्व ज्ञान मित्राश्वे प्रवर्तकं स्यात् तथा चाचे प्रवर्त्तकत्वमनुपपद्यमानमम्याश्व व्यावृत्तिवि षयतामाक्षिपतीत्याह निवृत्तेरिति । श्रश्व विषयप्रवृत्तिजनकत्व - ऽश्वविषयत्वं प्रयोजकमिति तदभावनान्यथोपपन्नतां नाचिपतौत्याह । भवेदिति । द्वितीयं गौरिति अश्व इति च तच्छब्दवाच्यत्वपरम्. वाचकपदं च वाच्यविषयक ज्ञानजनकमित्यर्थः । निवृत्तिवाच्यत्वेऽपि निवृत्तौ यदि प्रतियोग्यादितो व्यावृत्तिः स्फुरति तदाऽनवस्था तदम्फुरणे तु प्रतियोगिन्यपि प्रवृत्तिः स्यात् । अथ न निवृत्तौ निवृत्यन्तरायावृत्तिः स्फुरति किन्तु स्वरूपत एव तदा विधावपि तथात्त्वमस्तु इत्याह । श्रन्यर्थाति । स्वरूपमा झर्येऽन्योन्यव्यात्रत्तिम्फुरण दत्यर्थः ॥
·
रघु० टौ । अन्यनिवृत्तेर करणे गोपदादश्वमाधारणप्रतीत्याऽपि प्रवृत्तिप्रमङ्ग इत्याशङ्कते । निवृत्तेरिति । यद्धर्मविशिष्टे यम्य पदस्य भङ्केतग्रहस्ततः तद्धर्म्मविशिष्टस्य प्रतौतिगत्वविशिष्टे च गोपदस्य सङ्केतग्रहात् ततो गोत्वविशिष्ट एव प्रतीयते नाश्व इनि
For Private and Personal Use Only