________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
आत्मतत्त्वविवेके सटीक
विशेष्ये ग्रहौतमम्बन्धम, म एव च ग्रहोविशिष्टबुद्धिस्तदधौना तु पश्चात्तनौतरव्यावृत्तिबुद्धिरिति यद्यपि तत्वं तथापि विधिम्फरणा- . मात्रेणैव मम्प्रति कृतार्था वयमित्याशयवानाह। अस्तु तावदिति । अवच्छेद्यावच्छेद कयोर्विशेष्यविशेषणयोः । अवच्छित्तिरितरव्यावृत्तिबुद्धिः ॥
न च निषेध्यमस्पृशतो प्रतौतिनिषेधं स्पष्टमर्हति तस्य तन्निरूपणाधौननिरूपणत्वात् । न च निषेधान्तरमेव निषेामतरेतराश्रयप्रसङ्गात् । पगनपेक्षनिरूपणे तु विधौ नायं दोष इति । ततः प्रतोतावितरेनगश्रयत्वमक्तं मङ्केते सच्चार्य यत्परिहतं ज्ञानश्रिया. तदेतत् प्राम्यजनधन्धीकरणं गोलकादिवत् स्थानान्तरसञ्चागत् ।
• टौ । नन निषेधमात्रमेव भामतां किं निषेध्यम्योत्पलादर पि भा ने नेत्यत आह । न चेति । ननु चागवि महिषादौ या गोव्यावत्तिः गवि च धवलादो या गोव्यावृत्तिम्तयोरेव परम्पर विशोषणविशेष्यभावोऽस्तु कि विधेर्निष ध्यत्वेनेत्यत आह । न चेति । एवं मत्यन्योन्याश्रयापत्तिम्तदुक्क -
'मिद्धश्चाऽगौरपोधेत गोनिषेधात्मकस्तु मः ।
तदा गौरेव वक्रयो नत्रा य: प्रतिषिध्यते' ॥ इति । ननु भावोपि स्वाभावविरहरूप इति तत्राप्यन्योन्याश्रय
For Private and Personal Use Only