SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः। ३१९ गोत्वादेर्भवेत् । नचैतत्सम्भवतीत्यर्थः । ननु भावे चाभावे चातयावृत्तिरस्त्येवेति तत्स्वरूपं गोत्वं कथं तदभयमादृश्यं न भवेदित्यत पाह। अतड्यावृत्त्यैवेति। गोत्वादेरतड्यावृत्तिरूपतायां सिद्धायां तथा स्यात्तट्रपता च न मिद्धेत्यर्थः । केचित्तु भावाभावाभ्यां गोत्वादेः मादृश्यमिति शङ्कार्थमाहुः । गोत्वे च न भावत्वं नाप्यभावत्वमिति परिहारार्थ बाधितवन्तः । तच्चिन्यम् । अस्तिनास्तिमामानाधिकरण्यमिति । अस्तिनाम्तिप्रत्ययविषयत्वमित्यर्थः । तदुभयपदवाच्यत्वं वा। विरोधमेव विवृणोति । न हौति । एकस्य विधिनिषेधप्रत्ययाविषयत्वादित्यर्थः । अन्यथा सिद्धिं विवरौतमाशङ्कते । प्रकारान्तरमिति । श्राश्रयनाशानाशप्रयुक्रमस्तिनास्तिसामानाधिकरण्यमित्यर्थः । तर्हि तदघटितं विधेरपि गोत्वस्यास्तिनास्तिसामानाधिकरण्यं नान्यव्यावृत्तिरूपतामाधनायामन्यथा सिद्धि-१ रित्याह । तौति । प्रतिबन्ध इति । यद्भावाभावमाधारणं तदन्यव्यावृत्तिनिष्ठमिति प्रतिबन्ध इत्यर्थः । तस्येति । सामान्यस्य गोत्वादेः तथा च गौरेतावतवास्तित्वे लब्धेऽस्तौति पुनरुकमित्यर्थः । नास्तौति विरुद्धमित्यपि द्रष्टव्यम् । निषेधेति । नास्तौति पुनरुतं अस्तौति विरुद्धमिति ममानमित्यर्थः । अत एवेति । अस्मादेव विरोधपौनरुत्यभयादित्यर्थः । उभयात्मकत्वं भावाभावात्मकत्वं उभयपरौहारो न भावत्वं नाप्यभावत्वम् । अशक्यमिति । परस्परविरोधे हि न प्रकारान्तरस्थितिरित्यर्थः ॥ (१) सिद्धेः-पा० २ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy