________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
अतनिवृत्त्येव तथात्वे साध्याविशेषात् । नाप्यस्तिनास्तिसामानाधिकरण्यं विरोधात् अन्यथासिद्धेश्च । न हि यदस्ति तदेव नास्तीतिप्रत्ययगोचरः स्यात् । प्रकारान्तरमाश्रित्य स्यादेवेति चेत् । एवं तर्हि तमेव प्रकारभेदमुपादाय विधिव्यवस्थायां को विरोधो येन प्रतिबन्धः सियत । तस्य विधिरूपतायामस्ति नाम (किमधिकमुपनेयमिति चेत् । निषेधरूपत्वेपि नास्ति नाम कि)मधिकमुपनेयमिति समानम् । अत एव साधारण्यमिति चेत् । तथापि किं तदुभयात्मकत्वमुभयपरौहारो वेत्यशक्यमेतत् ।
शाङ्ग• टो। किं च न्यायोपि विचारं न महत इत्याह । किं चेति । विरोधादिति । न हि य एव भावः स एवाभाव इति भवतीत्यर्थः । न हि गोत्वादेर्भावाभावोभयधर्मत्वमस्माभिरभ्युपगम्यत इत्याह । न तदिति । ननु गोत्वे जातित्वं वर्त्तते वर्त्तते च गणाद्यत्यन्ताभाव इत्यभयधर्मित्वमेव भावाभावमाधारण्यं म्यादित्यत आह । न तद्धर्मित्वमिति । अनैकान्तिकत्वमाह । व्यक्तिरपौति । ननु व्यक्तरपि स्वाभावनिषेधात्मकत्वमत्येवेत्यत पाह। निषेधैकेति । विधित्वस्यापि तत्र मत्त्वादित्यर्थः । असम्भवादिति । भावाभावयोहि मादृश्यं तदभयवृत्तितायां
(१) अस्तिना किमिति रघनाथशिरोमणिसम्मतः पाठः । (२) नास्तिना किमिति रघुनाथशिरोमणिसम्मतः पाठः ।
For Private and Personal Use Only