________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२८
मात्मतत्त्वविवेके सटौके
स्फरणामपोहनिराकरणेन तनिराकरणादित्याह । नौलमिति । तत् किं मर्वत्र जातिगणक्रियानिबन्धन एव विशिष्टप्रत्ययस्तथा च नित्यत्वा नित्यत्वादिविशिष्टप्रत्ययाः कथं स्युरित्यत पाह। अन्यत्रेति। क्वचिदपाधिकृतोपि विशिष्टप्रत्यय दत्यर्थः । यद्वा ननु सर्वत्र विशिष्टप्रत्यये यदि व्यावृत्तिभेदनिराकरणं तदा नाश्वोऽयमगौरयमित्यादिविशिष्टप्रत्ययाः कथमत श्राह । अन्यत्रेति ॥
भगो० टी० । नापौति । एकस्यैवान्यतराविषयकप्रतीत्यविषयत्वं न भयोः, तथा च शङ्खाग्रहे श्वेत्यानपलम्भोस्ति, नस्य च भेदेऽनुपपत्त्याऽभेदकल्पना स्यादित्यपि नास्तीत्यर्थः । कल्पनायां कल्प्यकल्पकयोर विनाभावः, म चात्र नास्ति, पालोकं विना घटखरूपस्याभानपि तयोर्भदादित्याह । अनेकान्तादिति । देशाविच्छेदे सतौति हेतुविशेषणं वा साधनान्तरमेव वा देशाविच्छेदः, तदुभयमप्यमिद्धम्, शसस्य स्वाश्रयत्तित्वाद्र पम्य च शङ्खवृत्तित्वादित्याह । नासिद्धेरिति । नववयवभिन्नो नास्त्यवयवौति न तयोभिन्न देशत्वम्, नत्राह । देहेति । बौद्धानां देहौ आत्मा ज्ञानमेव, तथा च देहजानं स्वप्रकाशं स्वमादायैव देहं गोचरयति, न च तयोरभेद इत्यनैकान्त इत्यर्थः । ननु तयोर्न देशाविच्छेदः, तस्यैकाधारावृत्तित्वात्, देहानुपल्लम्भेपि देहिन उपलम्भादित्याह । न तयोरिति । गणगुणिनोरपि नाविच्छेदो रूपाज्ञानेपि गङ्खादौनां ज्ञानादित्याह । तुल्यमिति । विपर्ययः शङ्खाद्यग्रहेपि रूपादिग्रह इत्यर्थः । न होति । यथा
For Private and Personal Use Only