________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
७२६
देहाप्रतीतौ देह्यप्रतौतिस्तथा न देयप्रतीतौ देहातौतिस्त्वदर्शन इत्यनेकान्त इत्यर्थः । हेतोरन्यथासिद्धिमाह । प्रतिपत्तौति । घटपटयोः प्रतीत्युत्पत्तिमामयोः क्वचित्माहित्यनियमेष्यभेदाभावादित्यर्थः। ननु व्यावृत्तावेवायं विरोधो न तु धर्मिण्यत एव नौलमुत्पलं चलतीत्यादावपौनरुतयं भवतीत्यत आह नौलमिति । पूर्वकोऽपोहनिराकृतावुकः । अपोहनिराकरणाद्यथा पारमार्थिकजातिव्यक्त्योर्भ देपि महोपलम्भनियमम्तथा गणगुणिनोरपि स्यात् । अथ नयोर्नित्यत्वा नित्यत्वादिविरुद्धधर्माध्यामा दस्तुल्योयं गणगुणिनोरपि, पाकेन घटस्यानाशेपि रूपादे शादिति भावः ॥
रघु० टौ. । असम एवेति । तस्मिन् रह्यमाण एवं ग्राह्यमाणत्वम्। अस्ति च गणिनि ग्राह्यमाण एव गणस्य ग्टह्यताणत्वमिति । देशाविच्छेद इति। देशाविच्छेदोऽभिन्न देशत्वम् । अभेदलाधनमित्यनुज्यते । अामिद्धरिति । गणस्य द्रव्यत्तित्वाट्रव्यस्य र जन्यस्य स्वावयववृत्तित्वात्। अतिरिक्तस्य चावयविनोऽसाधितत्वात् । देहेति । परेषां देहि विज्ञानम् । तयोरपि देशविच्छे-- दानपलम्भादिति भावः । अविच्छेदो देशाविच्छेदः । तदिति । देहानुपलम्भेपि देहिनो विज्ञानस्थोपलम्भात् देशाविच्छेदे च महोपलम्भनियमस्यावश्यकत्वात् तवैकत्वपरिमाणयोरिवेति । न विपर्ययः न रूपादिमतामनुपलम्भेपि रूपा(धनु)धुपलम्भः । तव दर्शन इति। देहविज्ञानस्य स्वप्रकाशत्वेनावश्यमुपलम्भात् । क्षणिक देहविशेषमधिकृत्य चेदम्, तेन पुरुषान्तरेण देहिनोऽनुपलम्भेपि
For Private and Personal Use Only