________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
न चतिः। अत एवाखरसावा हेत्वोरन्यथामिद्धिमाह । प्रतिपत्तौति । अत एव देशदेशिनोनॆरकार्यमेव देशाविच्छेद इति परास्तम् । उपर्यधोभावापननौलादिमन्तानद्वयेनानैकान्ताच्च । ननूपलम्भानुपलम्भादिकं न धर्मिणः, परं त्वतयावृत्तिभेदानामित्यत पाह। नौलमित्यादि। पूर्वक एवेति । वास्तवमुत्पलवादिकमनादृत्यानुत्पलादिव्यावृत्तेर्वचत्वम् । ननु यदि जातिगुणक्रियानिबन्धन एव विशिष्टव्यवहारो न पुनरतड्यावृत्तिनिबन्धनो विलौनं तर्हि कार्यत्वनित्यत्वादिविशिष्टव्यवहारेणेत्यत पाह। अन्यत्रेति ॥
अभेदे च धर्मधर्मिणोर्दूरादूरतया ग्रहणे पट्वपटुनौ कुतः। न च पुरुषभेदेन तथैवान्यस्योत्पादः, एकस्य दैरूप्याभावात् । न चान्यान्य एवासौ, एकदेशतया तत्त्वेन प्रतिसन्धानात् । न च मा भ्रान्ता, भिन्न देशस्य तथाभूतस्य प्रत्यासौदताप्यनुपलम्भात् । न च निरालम्ब एव तदपलम्भो वृक्षादिदेशप्रतिनियमानुपपत्तेः।
शङ्क० टौ० । दूषणान्तरमाह । अभेदे चेति । दूरग्रहणे पाटवं अल्पविषयत्वं अदूरग्रहणे च पाटवं बहुविषयत्वं न स्थादित्यर्थः । मनु तथोत्पादादेव ते स्थातामित्यत आह । न चेति । एवं मति तद्वस्तु द्विरूपमापद्यतेत्यर्थः। नन्वन्यः पटुग्रहण विषयोऽन्यथापटुग्रहणविषय इति कुतो वस्तुदैरूप्यमित्यत आह ।
For Private and Personal Use Only