SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः। ३५७ परम्परया पौतमविकला के जनयतीति तस्यापि नौले प्रवर्तकत्वप्रमङ्ग इत्यर्थः ॥ भगो टौ. । वासना मंस्कारः स्थायौ तन्मते नास्तीति मज्जन्यज्ञानान्तरमेव वासना । ततो नौलज्ञानानन्तरपौतज्ञानात् भनभिद्धात् नौले प्रवृत्तिप्रमङ्गः इत्यर्थः । ननु निर्विकल्पकं न प्रवर्तकम् अपि तु विकल्यः । स च यस्मादनुभवादत्पन्नस्तद्विषये प्रवर्त्तयतीति नियम इत्याह । नानुभव इति । शाब्देति । परोक्षविकल्पानां व्याप्तिमङ्केतविकल्प जन्यत्वात् तम्य च स्वलक्षणाविषयत्वात्तत्र प्रवर्तकत्वं न स्यात् माक्षादनुभवाजन्यत्वादित्यर्थः ॥ रघु : टी. । वस्तुवामना वस्तुग्रहजन्यः संस्कारः म चातौन्द्रियो वा तद्त्तरभाविज्ञानमन्तानो वा। नाद्यो भवद्भिस्तदनभ्युपगमात् । न द्वितीयः नौलग्रहजन्यपौतानुभवनितपौतविकल्या - नौले प्रवृत्तिप्रभङ्गात् । अथ वस्तुनो ग्रहणमेव वास्यते अनेनेति व्यत्पत्त्या वामनेति चेतज्जन्यो वस्तग्रहणममुत्थत्वन तादृशविकल्पत्वेन वा । आद्ये नौलेति । द्वितीय शङ्कते । नानुभव इति । यस्मात् अनुभवात् । तस्यैव विषये तद्विषयसान्तानिके। विकल्पजनकानुभवविषयस्य चिरातीतत्वात् । प्रवर्तक इत्यनुषज्यते । निर्विकल्पकपृष्ठभाविनः सविकल्प कस्य माक्षात्त्वारोपमात्रस्य साक्षादनुभवजन्यत्वात् तमुपेक्ष्याह । शाब्देति । तेषां चिरमतीतेऽनुभवे सपरिकरशब्दलिङ्गजानजन्यत्वात् ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy