________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
आत्मतत्त्वविवेके सटीक
अनुभवव्यापारपुरस्कारानियम इति चेत्। कः पुरस्कारार्थः । न तावदनुभवैकविषयत्वं विकल्पेन तदसंस्पर्शात। नाप्यनुभवत्वारोपः स्वात्मनि कल्पनापोढाभ्रान्तत्वात् विषये चाभिलापसंसर्गयोग्यप्रतिभासत्वात् तथानवभासे वा विकल्पत्वव्याघातात् विशेपापलब्धौ चारोपासम्भवात ।
शङ्क० टौ । ननु नौलानुभवम्य व्यापार नौलविकन्त्य एव पुरस्करोति, न तु पौतविकल्पक इति न तम्य नीले प्रवर्तकत्त्वं किन्त नौलविकल्यस्यैव तत्र प्रवर्तकत्व मित्याह । अनुभवेति । व्यापार पुरस्कारश्च जन्यजनकभावव्यवस्यितये त्वयादि बाच्च एवेति भावः । तदमस्यादिति । अनुभवविषयम्य स्वलक्षणयासम्पर्मादित्यर्थः । नन्वारोपितनौलानुभवात्मा नान्न विकल्यो नौले प्रवर्त्तयति, पौतविकल्ये तु वेधया नौलानुभवत्वानरोपादित्यत बाह । नापोति । अनुभवत्वं विकन्यस्वरूपे वा ममारोप्यते तद्विषये वा। नाद्य इत्याह । स्वात्मनोति : कन्यनापोढत्वेन कन्यनाव्यात्तत्वेनाभ्रान्तत्वात् । न हि विकन्यः स्वात्मनि वस्तु - भृते कल्पना, किं तु विषयेऽलोके, तथा च कथमारोप इत्यर्थः । अन्य आह । विषये चेति । अभिल्लापममर्गयोग्यो विकन्त्य .. विषयोऽलोकं तत्र त्वारोपो न सम्भवति, विशेषदर्शनप्रतिहतत्वादित्यर्थः । ननु मास्तु विकल्पोऽभिलापमंमर्गयोर प्रतिभाम इत्यत
(१) संसर्ग योग्यप्रतिभासत्वादिकल्प-~-पा० २५० ।
For Private and Personal Use Only