________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गाबादः ।
१२७
घरा पूर्वावयवपरिमाणस्यैवासमवायिकारणत्वमस्तु मैवम् महापरिमाणद्रव्यममवेतपरिमाणस्य स्वसमतायिसमवायित्तिपरिमाणाममाथिकारणत्वनियमात् समवायिकारणेतरपरिमाणस्थानारम्भकत्वाच॥
रघु० टी० । प्रारब्धद्रव्यैरारब्धव्यवद्भिः । एकदेति । फलतः समानदेशत्वविशेषणं तथा च एककालावच्छेदेन मूर्तान्तरेण सममेकधर्मिसमवेतत्वमर्थः । न चैकतन्तकपटे अंशमयोगानामेवासम. वायिकारणत्वात् कार्येकार्थसमवेतस्यैव संयोगस्य व्यासमवायिकारणत्वात् पटस्याप्यंश देशत्वमिति वाच्यम् तन्तत्वेन पटममवायिकारणत्वादंशूनां तथात्वायोगात् वेमाद्यभिघातेन महातन्तुविनाश एव खण्डतन्तुभ्यः पटोत्पादात् अन्यथा तु पटसंस्थानमारूप्यावान्त एव परप्रत्ययः अवयवान्तरावच्छेदेनावय विसंयोगोऽवयवे न विरुध्यते शिरसि शरीरसंयुकः पाणिरिति प्रत्ययात् तथा चश्विन्तरावच्छेदेन तन्तुसंयोगोऽसमवायौ समवायौ तन्तुरेव पटस्येत्यपि केचित् । अनारम्भ इति। पूर्वद्रव्यसत्त्व एव द्रव्यान्तरोत्पत्तौ युगपत्तादृशद्रव्यदयोपलम्भापत्तित्तरद्रव्य एवं परिमाणान्नरोपत्तौ कर्मिसमावेशः पूर्वद्रव्य एव च परिमाणान्तरोत्पत्तौ द्रव्यान्तरोत्पादाभ्युपगमवेयर्थमित्यपि द्रष्टव्यम् । एतेनारभ्यारम्भकवादानुसरणमपि प्रत्युतम् । श्राश्रयानुपपत्तेरिति । न चावस्थितद्रव्य एव संयोगिद्रव्योपचयात् पूर्वपरिमाणनाशः परिमाणान्तरोत्पादश्च स्थादिति वाच्यम् परिमाणस्याश्रयनाकनाश्यत्वात् अवयवमात्रसंयोगविशेष
For Private and Personal Use Only