________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाहायभइवाटः ।
५५६
रघ० टौ ० । प्रथममनुभृते पयादवमिते । अनुभवावमायो निर्विकन्यक मविकल्पको। नेच्छामात्राद्दाधनित्तिरत अाह । तथा नति। विद्धधर्माममर्गमाधकं प्रकारं वक्ष्याम इत्य यः ॥
अनुकूलश्च द्वितीयः । अस्थूलताप्रतिष्ठो पस्य स्थलतोपलम्भानुग्राहकत्वात् तद्रूपताव्यवहारस्य तथा प्रतिभासव्याप्तत्वाच । एवं तृतीयापि। अनपेक्षत्वप्रतिक्षेपस्य सापेक्षत्वोपलम्भानुग्राहकत्वात् अनपेष्ठत्वविधेः सदातनत्वव्याप्तत्वाच्च । चतुर्थस्त्वप्रसिद्धव्यापकः, मदमत्त्वस्य विरोधेनैकत्र विधिवन्निषेधस्याप्यनुपपत्तः। पञ्चमस्त्वनकल एव । अनेकत्वाभिमते वस्तन्यकताप्रतिक्षेपस्यानेकतोपलम्भोपष्टम्भकत्वात् . ताद्रप्यव्यवहारस्य तथा प्रतिभामव्याप्तत्वाच्चेति। पष्टस्विष्ट ग्वास्माकम् ।
शङ्क० टौ । स्थन्नोपनम्मेति । तथा चाम्मद नुकूलमेव माधितं स्थादित्यर्थः । द्वितीयम्य मत्तत्वमाह । तपते नि । तद्रूपतायाम्तथाप्रतिभामव्याप्तत्वात् इति वक्रव्ये व्यवहार पदं न पता दाढ्यार्थम् । प्रतिभामः काढाचित्को विवक्षित ऐश्वरो वा । एव मिति । अनुकृलः मत्तर्कश्चेत्यर्थः । अनुकूलत्वमाह । प्रनपेक्षावति । मतर्कत्वमाह। अनपेक्षत्वविधेरिति। चतुर्थ श्रापाद्या प्रमिद्धिमाह । चतुर्थ स्त्विति । अप्रमिद्धिमेव दर्शयति । मदमत्त्वम्चे ति। नचवय - विनि एकवनिषेधो नानुकूल इत्यत आह। अनेकत्वाभिमत इति।
For Private and Personal Use Only