SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir યૂપૂe यात्मतत्त्वविवेक सटौके शङ्क० टौ । मिथो विरोधमाह। यथा हौति । तथेति । वहिमत्तयेत्यर्थः । एकामामतायां हेतमाह । तयोरिति । अन्यथा वस्तुदैरूप्यतापत्तेरिति भावः । दृष्टान्ने विरोधमुक्का दार्शन्तिके तमाह । तथेति । विरोधमेवोपपादयति । न हौति ॥ शिथिलमूलाश्चैते प्रतिबन्धस्यासिद्धेः। सिद्धौ वा व्याप्यव्यापकतदधिकरणानां सिद्धौ विवादनिवृत्तः । शङ्क० टौ० शिथिलेति । पराभ्यपगममनुरुध्य, अन्यथा न परानपेक्षं न व्यापकमित्यनयोर्व्याप्तिमत्त्वात् सर्वोपग्रहो मन्दः स्यात् । पराभ्यपगममेव म्फटयति । मिद्धौ वेति । विवादति । व्याप्यादिमिद्धेरेव शून्यताद्यनुपपत्तेरित्यर्थः । भगौ० टी० । विवादेति । व्याप्यादीनामेव वस्तुत्वे सर्वामियभावादित्यर्थः । इष्टापादनं च प्रथमे, अनुभूतावसिते स्थूले विरुवधर्मासंसर्गस्येष्टत्वात् । तथा च वक्ष्यामः । शङ्क० टी० । प्रथम इति । नेदं स्थलमित्यत्र ॥ भगौ० टौ. । अनुभूतेति । पूर्वमनुभृते निर्विकल्पक विषयौकृते पश्चादवसिते मविकल्पकविषय इत्यर्थः । वक्ष्यामः विरुद्धधर्मासंसर्गमिति शेषः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy