________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
Toe
स्मरणायोगात, अनुभवादौनां च प्रवृत्त्यन्तानां कार्यकारणभावस्य इहैव जन्मनि निश्चितत्वात, तथा च तदभावे तदभावस्य सुलभत्वात्। अन्यथा त्वतिप्रसङ्गात्। अतएव (नेन्द्रियाणि चेतयन्ते, दर्शनस्पर्शनाभ्यामेकार्थग्रहणाच्च । न च मनम्तथा। तस्य करणत्वेनैवानुमानादिति प्रतिबन्धसिद्धिः, परलोकयात्मसिद्दिश्च । अनादिश्चासौ वीतरागजन्मादर्शनात् । अनन्तश्च सतोऽनादित्वात्। द्रव्यं च ममवायिकारणत्वात् । विभुश्च नित्यद्रव्यत्वे सत्यमूर्तत्वात् । अमूर्तश्र निष्क्रियत्वात् । निष्क्रियश्च नित्यत्वे सति अस्मदादि. प्रत्यक्षतात, प्रत्यक्षधर्माश्रयत्वाञ्चेति ।
शङ्क० टी० । नन मिद्धमिति । देह एव चेतनस्तस्य च परिमाणभेदेन प्रतिदिनं विरुद्धधमाध्यासादित्यर्थः । श्रादिपदा-- द्रसवत्वगन्धववादिपरिग्रहः२।। दृष्टान्तश्च घटपटादिः। देहः समस्तवेतनस्तदवयवा वा प्रत्येकम् । आद्य आह । प्रतिदिन मिति । अन्न्ये वाह। करचरणादौति । दोषान्तरमाह । देहस्येति। प्रथममिति । जन्मानन्तरं स्तन्यपानादौ प्रत्तिन स्थादित्यर्थः । प्रवृत्त्यभावमुपपादयति। इच्छति। स्तन्यपानम्येष्टसाधनता, अनुमानसाध्या ततस्तत्रेच्छा ततः प्रवृत्तिः दृष्टसाधनतानुमितिश्च व्याप्तिस्मरणाधीना व्या निम्मरणं च
(१) इन्द्रियागिा न चतयन्ते इति पाठः । (२) मगन्धादि संग्रह इति पाटः । (३) तत इति नास्ति ।
For Private and Personal Use Only