________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COC
आत्मतत्त्वविवेके मौके
स्मरणस्यावश्योपेयत्वात् । अथानुभवशालिना प्रान्लयविज्ञानेन वासनाशाली विज्ञानसन्तान उपादोयते, स च न प्रवृत्तिविज्ञानरूपः, स्वप्नादिना तत्सन्तानोच्छेदेनास्मरणप्रमङ्गात्, किन्वान्लयविज्ञानरूपः, तत्र केनचिदद्भतवासनाविशिष्टं तेन च साधणशालिविज्ञानमुपादौयते कदाचिदेव च स्मृत्यत्पत्तेर्वासनोद्भवम्य भवद्भिरप्यपेयत्वात्। वासना चालयस्य नौलाद्यविषयत्वादतदाकारत्वादनुपल्लम्भबाधितत्वाच्च यदि नौलादिविषयत्वादिरूपा वैजात्यरूपा वा न मम्भवति, तदाऽतिरिक्तवास्तु सन्तन्यमाना। मैवम्। व्यधिकरणवामनायाः स्मृतिजनकत्वेऽतिप्रमङ्गात् । स्वाश्रयोपादेये जनकत्वान्न तथेति च, म्बाश्रये जनकत्वमेव किमिव नानुमंन्याः । क्षणभङ्गभङ्गन आश्रयवासनायाः स्थैर्य बाधकाभावादिति ॥
न चासिद्धमिदं विशेषणं देहस्यैव चेतनत्वात। मैवं । देहत्वमूर्तत्वभूतत्वरूपादिमत्त्वादिभ्यः । न च भूतानां समुदाये पर्यवमिते चैतन्यं, प्रतिदिनं तत्यान्यत्वे पूर्वपूर्वदिवसानुभूतस्यास्मरणप्रसङ्गात् । नापि प्रत्येकपर्यवसितं। करचरणाद्यवयवविश्लेषे तदनुभूतस्य स्मरणायोगात् । देहस्य चेतनत्वे बालत्य प्रथममप्रत्तिप्रसङ्गाच्च, इच्छाद्देषावन्तरेण प्रयत्नानुपपत्तेः। इष्टाभ्यपायताप्रतिसन्धानं विना चेच्छानुपपने। इह जन्मज्यननुभृतस्य प्रतिबन्धस्यास्मृतौ प्रतिसन्धानायोगात, जन्मान्तरानुभुते चानुभवितरि भक
For Private and Personal Use Only