________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रह
रघु० टौ० । विवादेति । विवादो मौमांसकान्नां, तथा च मौमांसकैरकर्टकत्वेनाभ्युपगतं सकर्टकत्वेनानभ्युपगतं वा जन्माचं पक्षः,
सत्त्वेन
विशेषितमविशेषितं वा
श्रदृष्टा जनककृतिजन्य -
पक्ष दूव
भिन्नं स्वजनका दृष्टाजनक कृतिजन्य भिन्नं वा जन्यमात्रं वा । चैवं शब्दफूत्कारलौकिक कृतिसाक्षात्कारादीनां पतवहिर्भाव तत्र मन्दिग्धानैकान्तिकत्वम् । व्याप्तेर्निश्वये तदनवकाशान् तत्समेऽपि साध्यसिद्धेरप्रत्यूहत्वात् । प्रतिज्ञाविषयत्वादेरकिञ्चित्करत्वात् । तदनिश्चये तु पक्षेऽपि तथात्वस्य दुर्वारत्वात् । उपादानगोचरत्वमपि वा कृतेर्वक्रव्यं ह्यणुकमात्रं नित्यसमवेतमतीन्द्रियसमवेतं वा जन्यमात्रं वा तथा । अपरोक्षजानेच्छाकृतिमज्जन्यत्वं तादृशज्ञानादिजन्यत्वं वा सकर्टकत्वं, तादृशज्ञान-स्याश्रयत्वेन चेश्वरसिद्धिः । न च प्रवर्तिकाया दृष्टसाधनत्वानुमितेरेव कार्यजनकत्वं, विनोपादानप्रत्यचमप्रवृत्तेस्तस्यापि तथात्वात् । अथादृष्टद्वारा ज्ञानादिजन्यत्वात् सिद्धसाधनं । ननु यजेत. हिंस्यादित्यादिना यागहिंसादेः क्रियाया एवेष्टानिष्टसाधनत्वं श्रुत्या बोध्यते न तु ज्ञानादौनामिति न तेषामदृष्टजनकत्वं मानाभावात् इच्छाविशेषस्य यागादेस्तत्त्वेऽपि ज्ञानकृत्योरतथात्वादिति चेत् । तथाप्यनुत्पादितक्रियाणामपि ज्ञानादिविशेषाणां स्वर्गनर कजनकत्वस्य श्रत्या बोधनाददृष्टद्वारा तज्जन्यत्वेनार्थान्तरत्वात् ।
न
जैवम् । ज्ञानादेरुपादानगोचरत्वस्य विवचितत्वात् । ननु यत्किञ्चिदुपादानगोचरत्वमतिप्रसक्रम्, खोपादानगोचरत्वं च स्वत्वाननुगमादननुगतमिति चेत्, न, श्रनवबोधात् । एकार्थप्रत्यासत्त्या हि
For Private and Personal Use Only
-