________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
३६०
नौयार्थख्यातिवादिभिरपि स्वभावप्रत्यासत्तेरवजनौयत्वादिति वक्ष्यमाणत्वात् । तृतीये तु व्यक्तमात्माश्रयः ''स्वव्यवहारनियमं प्रत्येव निमित्तानुसरणात् ।
प्राङ्क० टौ. । प्रवृत्तिनियामकं ज्ञान श्रियो बोजमर्वस्वमुत्थापयति । स्वभावादिति । तदनं ज्ञानश्रिया नियतशकयो हि भावाः प्रमाणापरिनिष्ठित स्वभावा न पाक्रिमा कर्यपर्यनयोगभाजः कारणशकेरमदत्पत्तिनियमादिति । नन स्वभावभेद एव कथ(मिदृश)मित्यत पाह। म चेति । स्वभावप्रत्यासत्तेरभावा? दिलाये मम्वद्धम् । स्वभावप्रत्यामनिरेव जान विषययो विषयविषयिभावः । मस्वत्त्व ? इति मिद्धा विकल्पस्य वस्तु विषयतेति मिळू नः ममोहितमित्याह । द्वितीये विति । न हौति । ननु तगोचर व्यवहारजनकत्वमेव ज्ञानम्य विषयप्रत्यामत्तिरित्यत पाह। हतीये विति ॥
भगौ ० टौ । अस्फरितेपौति। अविषयेपौत्यर्थः। किन्विति । स्वभावप्रत्यात्तिवादेऽम्मत्पक्षप्रवेश एवेत्यर्थः ॥
रघु० टौ । शङ्कते । स्वभावादिति । निराकरोति । तत्किमित्यादिना । एकस्मिन्नेव विषये बुद्धौनामिच्छानां कृतीनां चोत्पादात्तत्तद्विकल्पस्य चाननुगतत्वादनुगत कार्यस्य चानुगतकारण
(१) अव्यवहार इति २ ए. पा० । (२) निबन्धानुस० इति २ पु० पा० ।
For Private and Personal Use Only