SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६६ Acharya Shri Kailassagarsuri Gyanmandir व्यात्मतत्त्वविवेके सटीके श्रभ्युपेयते इत्याह । यदीत्यादिना । श्रसति विधेर्विरोधाद्विधिरेव सदसत्साधारणो नेव्यते निषेधः पुनरिष्यते एवेत्याशङ्कते । श्रतयावृत्तिरिति । यद्यपि यत्किञ्चिदतयावृत्तिरतस्मिन्नपि यावदतावृत्तिस्तु नालीकेपि । तथापि परमार्थमद्यावदतावृत्तिग्रह्येत्यदोषः । निराकरोति । तस्या इति । तस्येति पाठे तदा धर्म परामर्षः । अलोकनिष्ठतयाऽनलौकनिष्ठतया च लोकानलीक निष्ठयोर मत्सद्र पयोरेकत्वैकजातीयत्वयोरभावात् । सदसतोः संसर्गान भ्युपगमादित्यर्थः । नौलविकल्पविषयस्यापि व्यावृत्तेरपीतयाव दस्तुव्यावृत्तत्वान्नौलविकल्पस्यापि पौते प्रवर्त्तकत्वप्रसङ्गः । उक्तं च श्रनुगततत्तत्पदार्थानभ्युपगमे न शक्यमतयावृत्तिस्वरूप निक पणमिति । , स्वभावादेव कश्चिद्दिकल्पः कस्मिंश्चिदेवास्फ ुरितेपि प्रवर्त्तयति । किमच क्रियताम् । स चास्य स्वभावभेदः स्वकारणादेवायातः। तत्र कः पर्य्यनुयोज्यतामिति चेत् । तत् किमप्रत्यासन्न एव विकल्पस्तच प्रवर्त्तयति प्रत्यासत्त्यन्तराभावात् स्वभावप्रत्यासन्नो वा व्यवहृतिरेव वा प्रत्यासत्तिः । न प्रथमः अतिप्रसङ्गात् । द्वितीये तु स्वभावेनेात्तरं स्यात् किन्तु तदेव स्फ ुरणम् । न हि व्यवहारे प्रवर्त्तयितव्ये स्वभावप्रत्यासत्तिमवधूय ज्ञान - ज्ञेययोरपरः कश्चिद्दिषयविषयिभावः । सदसदनिर्वच For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy