________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः ।
३६५
भावः । नन्वतयावृत्तिरेको धर्म उभयमाधारण इति कथं नार्थ -
तिरित्या ह । प्रतड्यावृत्तिरिति । अतझ्यावृत्तिरेको वा एकजातीयो वा धर्म इत्यनु घज्यते । अत्राप्यनम्य पगममाह तस्येति । वत हात्तिपमा प्यन्येत्यर्थः । तस्या इति पाठे व्यावृत्ते रित्यर्थः । अलोकनिष्ठतया नेकत्वमनलौकनिष्ठतया च नैकजातीयत्वमिति माध्यद ये हेतु यमेतत् । अल्लोकानलौ कनिष्ठतयेत्येक एव वा हेतुम्भयत्र । अभिमानम्यवति । अभिमान व नानाप्रकारेण विकन्पितो, न तु तेन प्रतिनियम उपपादित इत्यर्थः ॥
भगो टौ० । नन मविकन्यकविषयालोकेन निर्विकन्यकविषयस्व लक्षणस्य मारू नझापार पुरस्कारः स्वलक्षणे प्रवर्तक मित्यत पाच । नापौति । केति । न हि स्खलक्षणालौके कस्यचिदेकम्य धर्मावित्यर्थः । तथापौति । न हि तयोरेक एकजातोयो वा धर्मः ममम्तीत्यर्थः । ननु चातड्यावृत्तिम्तयोः मारूप्य स्यात् व्यावृत्तेरलोकतयाऽन्नौकधर्मातायां विरोधाभावादित्याह । अतदिति । अतद्यावृत्तियदि वस्तुधर्मम्तदा नालीका तथात्वे वाऽलोकधर्मात्वमित्याह । तम्या इति । अतयाहत्तेरित्यर्थः । तस्येति पाठे मारूप्यस्येत्यर्थः । अलौकानलोकतयेति हेतुदयम् । न हौति । तत्रानुपपत्तिरुक्कैवेति भावः ॥
रघु० टौ । विषयसारूप्यं मरूपविषयकत्व शालित्व । न हि मदमतोः कश्चिदेको धर्मों धर्ना वा एकः एकजातौयो वा
For Private and Personal Use Only