________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५६
आत्मतत्त्वविवेके मटौके
कर्टव्यापार्यत्वं परन्तु करणद्वारेति भावः। समस्तकारकोपहितमिति । समस्तकारकनिरूप्यमित्यर्थः । तदेवाह। तत्प्रयोजकत्वादिति । इतरकारकप्रयोकत्वस्य कलक्षणवादित्यर्थः । ननु कर्तनिरूप्यं करणं करणनिरूप्यं कर्म कर्मनिरूप्यश्च कति चक्रकम् । एवं कर्टनिरूप्यं करणं करणनिरूप्यश्च कर्तेत्यन्योन्याश्रय इत्यत आह ज्ञानेति । उपादानगोचरापरोक्षज्ञानचिकौर्षाकृतिमत्वं कर्टल मिलनेन प्रकारे कर्लक्षणे करणादिनिरूप्यत्वं नास्तौति न चक्रकादिरित्यर्थः । इदानौं विपक्षबाधकं म्फटयति । एवं सतौति । प्रमाद इति । कर्तारमन्तरेण कार्यमभ्युपगन्तुः पूर्वपक्षिण इति शोषः ।
ननु यत् कारकं तत् सर्व कर्व्यापारविषय एवेति न याप्तिरतः किञ्चित् कारकं कर्चव्यापार्यमस्तु तत एव चाङ्करादिरित्याह । भवेदेवमिति। न हौति । षटसु कारकेषु तावकत्रपेक्षा दर्शितेव, तदन्यत्तु कारकं नास्त्येवेत्यर्थः । नन्वेतेश्वेव मध्ये किञ्चित्कव्यापार्यमस्वित्याह । न चैषामिति । नन कर्तारमन्तरेणापि कार्य स्यादित्यत आह । एकैकमिति । तर्हि कर्मान्तरेण करणमन्तरेणेत्यपि सम्भाव्यतेत्यर्थः । करणकारणनिरूप्यं च परस्पर सहकारिता श्टङ्खलार्थः ।
रघु० टी० । अाधेयेति । श्राधेयं यत्कारकं कर्ट कर्मान्यतरत् तदुपहितम् । आधारत्वात् । कर्टकर्मान्यतरद्वारा क्रियाश्रयत्वात् । तथा च वृद्धाः
कई कर्मव्यवहितामसाक्षाद्धारयत्कियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं म्मतमिति ॥
For Private and Personal Use Only