________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मताववियक सटीक
___ न च किमुक्तसाध्यव्याहत्तेरुक्तसाधनव्यात्तिरुदाहृतात् किं वा परम्परयापि तथाविध प्रसवसामर्थविरहादिति व्यतिरेकसन्देह इति वाच्यम् प्रागेव शङ्काबीजस्य निराकृतत्वादिति ॥
शङ्क० टौ । उदाहता दिति । शिलाशकला दिलाय: । बोज परम्परयापि कुर्वद्रयं बीजं जनयति न तु शिला शकलं नया र व्यतिरेकमन्देहो व्यतिरेकच्याप्तिमन्देह इत्यर्थः । अन्यथा मद्धेरिति
भावः ॥
भगौ० टी० । मनु विपक्षे शिलादौ न माध्याभावप्रयुक्तः माधनाभावः किन्त्वङ्करजननसमर्थक्षणानुत्पादप्रयुक्त इति माध्यमाधनभावयोरुपाधिसत्त्वान्न व्याप्तिरित्यत आह । न चेति । प्रागेवेति । कुर्वद्रपत्वजातिनिरासेनैव बीजवस्य प्रयोजकत्व निथयादित्यर्थः ॥
रघु० टौ । उदाहतात् पिलाशकलात् । किं वेति । तथा चोकमाध्यामत्त्वे ऽपि साक्षात्परम्परया वा अङ्करप्रमवसमर्थ बोजत्वसत्त्वं न विरुद्योत इति हेतोय॑तिरेकस्य विपक्षव्यावृत्तत्वम्म सन्देह इति । प्रागेव बोजत्वस्याङ्करप्रयोजकत्वव्यवस्थापनेन भाति ॥
-
-
(१) तथाभूत-पा० १ पु० ।
For Private and Personal Use Only