________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७८
आत्मतत्त्वविवेक सटौके
म्यादित्यत आह । यदि चेति । तम्मादिति । न च मामान्येन द्रव्यत्वादिना तत्रापि प्रतिमन्धानं म्यादिति वाराम, येन हि रूपेण भेदस्याग्रहस्तेन प्रतिमन्धानमिति बद्धित्वेनैव तदापत्तेः । कर्तुर्भदेनापि प्रतिमन्धाने त्वमिद्धेः ।
रघ० टौ । अथवेति। अपिशब्देन प्रागुक्रममम्भवं स्मारयति । अयमुपादानोपादेयभावः। उपाधिः प्रयोजकः । म हि निरपेक्षो वा तथा स्यात्, सापेक्षो वा । श्राद्य तत्रेति । तत्र प्रतिसन्धाने । तावन्मात्रस्य उपादानोपादेयभावमात्रस्य । तथाहौत्यादि। तत् प्रतिसन्धानं सत्यममत्यं वा, आधे श्राद्य इत्यादि। अनाकलनात् । तदाकलने प्रतिमन्धानायोगात्, प्रत्यत पूर्वापरप्रतीत्यारेककट कत्वं प्रतिमन्दधता तेन प्रत्येतुः स्थैर्यम्येवाकलनात्। अमत्यतापक्ष शङ्कते। प्रतिमन्धत्त इति । निराकरोति । तत् किमिति । तम्य विशेषदर्शिने भ्रमायोगादिति भावः । मत्येव विशेषदर्शने श्राहाभ्रमो जायते इत्याशङ्कते । आहार्य इति । निराकरोति । निबन्धने ति। निबन्धनं बद्धौनामुपादानोपादेयभावः । निबन्धनान्तरभेदोपदर्शनव्याजेन मापेक्षतापक्ष शङ्कते । भेदेति । यद्वक्ष्यति श्रालयभेदाग्रहात् प्रतिमन्धानमिति । तथा च क्लोन भेदाग्रहेणवोपपत्तौ नालप्तापेक्षणीयात्ममिद्धिरिति भावः । भेदाग्रहः प्रवृत्ति विज्ञानानां वा प्रालयानां वा । श्राद्ये प्रवृत्तौति । तासामपौति । रूपमद्राक्षं, जिघ्रामि मौरभं, रममास्वादयिय्यामौत्यादयो हि प्रत्ययाः प्रतोतोनामतीतत्वादिक मवगाहन्ते न
For Private and Personal Use Only