________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्पलम्भवादः।
७७६.
प्रत्येतत्यानां प्रभया यमन्वमिनव तमेव पश्यामि द्रक्ष्यामि चेत्यादौ नदमभवाचत्यर्थः । मामान्यतो भेदाग्रहादेव विशेषतोऽभेदारोपो भविष्यतीत्यत आह । यदि चेति । विशेषतो भेद ग्रहेऽपि विशेषतोऽभदाऽऽरोप इति उपादानोपादेयभावम्याभदाऽऽरोप - विरहम्य च प्रदर्शनाय विमभागमन्तानोपादानम् ।
_स्यादेतत् प्रालयभेदाग्रहात् प्रतिसन्धानमिति चेत। न। स ह्यहमास्पदं प्रकृत्तिमन्तानादन्य एव वा स्यात्तदन्तःपातिकादाचित्कानेकाहम्प्रत्ययरूपो वा । न तावदाद्यः। न झहमहमिकया मिथः स्वतन्त्र मन्तानद्वयमनुभयते, मयपि वा परस्परमनुपादानोपादेयभावान्न परस्परं प्रत्याकलितार्थानुसन्धानबन्धः, तथात्वपि बा चैत्रमैत्रादिष्टपि प्रमङ्गः, उभयोर्वा उभयोपादानत्वं एकमप्यनेवाश्रयमिति किमपराइमवयविमंयोगादिभिः। न चालयविज्ञानोपात्तं प्रवृत्ति वित्तानं न किञ्चिदपादत्त इति युक्तं, तथात्वे निमित्ततामपि न यायात , उपादानत्वव्याप्तत्वानिमित्ततायाः। अन्यथा निमित्ततामात्रमुपगम्य एकस्य निवृत्तौ सर्वसन्तानो च्छेदः। अविशेषात् । ओमिति ब्रवतश्चरमक्षणानामकिञ्चित्करणे शक्तिविहतेरसत्त्वप्रसङ्गः । तथाच पूर्वक्षणानामपौत्यनेन पर्यायेणाकिञ्चित्करं जगदापद्यत इति माधु कार्यकारणभावः
For Private and Personal Use Only