________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८०
आत्मतत्त्वविवेके सटौके
प्रतिसन्धाननिबन्धनं समर्थितः स्यात् । तस्मादन्यदेव निमित्तं किञ्चिदुपाददौत, तथाच न प्रतिसन्धानमपूर्वानन्तसन्तानप्रवृत्तिश्च प्रसज्येतेति। एवं च
अशक्तिरनुपादानादन्यादानादनन्तता। मिथो न प्रतिसन्धिश्च सङ्करेऽनेकसंश्रितिरिति
सङ्ग्रहः ॥ पाङ्क० टी० । ननु प्रवृत्तिविज्ञानानां भेदज्ञानेऽप्यहमित्याकारालयविज्ञानानां भेदाग्रहादभेदाऽऽरोप: स्यादित्याशते । स्थादेतदिति । पालयविज्ञानमन्तानम्य प्रवृत्तिविज्ञानानेदे दोष माह। न हौति। अभ्युपगम्याह। मत्यपौति। चैत्रमैत्रबद्धिसन्तानदयाविशेषादिति भावः। उभयोरिति । प्रवृत्तिविज्ञानं ममनन्तरप्रवृत्तिविज्ञानं प्रत्युपादानमालय विज्ञानं च तदुपादानमित्यभयमपि व्यासज्यवृत्तौति नातिप्रमङ्ग इत्यर्थः । एवं मत्य वयव्यादौ वृत्तिविकल्पदोषस्त्वयैवापास्त दत्याह । (१ किमपौति । नन् प्रवृत्ति विज्ञानमेव प्रवृत्तिविज्ञानोपादानं न त्वालयविज्ञानमपौत्यतो न व्यामज्यत्तिता, प्रतिमन्धाननियमय तन्निमित्ततामात्रादित्यत पाह। न चेति । उपादानेति । यनिमित्तं तदुपादानं भवत्येवेत्यर्थः । अत्र विपक्षे दण्ड माह । अन्यथति । यदि सभागमन्तानं विसभागमन्तानं वा प्रत्य पादानं न म्यात्तबिमित्तकारणमपि न स्यादित्यर्थः । अत्र हेतुमाह । अविशेषादिति ।
(१) एकमपौति १ घु० पा० ।
For Private and Personal Use Only