________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७८.
उपादानत्वं प्रति क्रिविरहे निमित्तत्वं प्रति तद्विरहमाऽविशेषादित्यर्थः। ननु किञ्चित्रिमित्तमपि मा भृत्को दोष इत्यत आह । प्रोमिति । तर्हि तस्यार्थक्रियासमर्थम्य मत्त्वस्याभावात्तत्तत्पूर्वपूर्वक्षणानामपि तनिबन्धनं सत्त्वं न स्यादित्यर्थः। नन्वस्तु शून्यतयैव परमं निर्वाणामत आह । माध्विति । तथाच प्रतिसन्धानाय कार्यकारणभावोऽपि त्वदभिमतो न स्यादित्यर्थः । तस्मादिति । निमित्ततानुरोधेन प्रवृत्तिविज्ञानातिरिक्रमेवालयविज्ञानं किञ्चिदपाददौत तथाच कथं प्रतिमन्धानं इत्यर्थः । दोषान्तरमाह । अपूर्वेति । सर्वमालयविज्ञानं निमित्ततानुरोधेनान्यदन्यमुपाददौत, तत्तदपात्तमपि प्रत्येकमन्यदन्यमित्यनन्त मन्तानापत्तिरित्यर्थः । उक्रमथं लोकेन मङ्गनाति । अकिरिति । यदि न किञ्चिदपाददौत तदा निमित्तमपि न स्याद शके: । यदि मन्तानान्तरमुपाददौत तदाऽनन्तमन्तानापत्तिः । किञ्च स्वतन्त्रमन्तानदये परस्परग्रहीताप्रतिमन्धानं, यदि चालयविज्ञानं प्रवृत्तिविज्ञानाभ्यामेकमुपादेयं तदाऽवयव्यादिस्वीकारापत्तावपसिद्धान्त इत्यर्थः ।
भगौ • टौ। पालयेति । तथाच प्रवृत्तिविज्ञानानां भेदग्रहेऽप्यालयविज्ञानस्याविषयकस्य भेदागहोऽस्तीत्यर्थः । तदन्तःपातौति । अहमित्याकारः प्रवृत्तिविज्ञानविशेष एवालयविज्ञानमात्मेत्यर्थः । न हौति। नन्वहमित्यनुभवस्यैव सन्तानान्तरगोचरत्वात्तदननुभवोऽसिद्धः नह्यतिरिक्तस्वात्मन्यहमित्युलेखो न त्वालयविज्ञान इत्यत्र नियामकमद्यापि । मैवम् । प्रहमास्पदस्थाति
For Private and Personal Use Only