________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्यनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
ののの
चणिक एवात्मा तद्विषयः स्यादित्यत श्राह । प्रतिसन्धातुरिति । सर्वज्ञस्योपदेष्टृत्वं त्वयाऽभ्युपगम्यते स च तदुपदिशेद्यस्येष्टसाधनत्वं ज्ञातवानिति य एवेष्टसाधनतामनुभूतवान् म एवोपदेष्टा न वा स्थायिनमननुमन्धायोन्मत्तोऽप्युपदिशतीति मिद्धः स्थिर श्रात्मा, तज्जातीयत्वे भिन्नत्वस्यानपायादित्यर्थः । न तर्होति । यत्त्वक कर्टकत्वरहितः कार्यकारणभावः प्रतिसन्धाननिमित्तं तर्हि सर्वज्ञम्यापि प्रतिमन्धानापत्तिः तयोरपि तत्मत्वादित्यर्थः । न ताव - मात्रादिति । सत्यप्रतिसन्धानस्य तत्साधनत्वादित्यर्थः । तत्कि - मिति । विशेषादर्शनम्य तन्निमित्तत्वात्तस्य च मत्त्वे मर्वज्ञत्व - व्याघातादित्यर्थः । श्राहार्य इति । न विशेषादर्शनजन्य इत्यर्थः । निबन्धनाभेद इति । न चानाहार्ये तत्र नैरात्यमाचात्काराभावविशिष्टः कार्यकारणभावो निबन्धनं तत्माक्षात्कार विशिष्टस्त्वा हार्य इति वाच्यम् । उक्तमाचात्कार निवृत्तौ पुनस्तदापत्तेः, योगिसर्वज्ञज्ञानयोः परम्परकार्यकारणभावतया साजात्ये च प्रतिसन्धानापत्तेश्च । पवृत्तौति । रूपादिविषयाणां प्रवृत्तिविज्ञानानामहमिति बुद्धेश्च भेदम्य मर्वानुभवसिद्धत्वादित्यर्थः । नन्वहमज्ञामिषं जानामि ज्ञास्यामीत्यत्र बुद्धयो भिन्नतया न भामन्ते अपि तु विषया एवेत्याह । विषया एवेति । प्रतौतिभेदानिश्वये तदतोंतत्वानिश्चयादज्ञामिषमित्यादिस्तदाकार एव न स्यादित्याह । तासामपौति । ननु विषयभेदजानाद्दुद्धौ द्वावप्यौपाधिकभेदधौः स्यादित्यत श्राह । विषयभेदेति । एकत्रापि विषये ज्ञाननानात्वानुभवान्न विषयभेदस्तवोपाधिरित्यर्थः । ननु बुद्धिवेन भटाग्रह:
98
For Private and Personal Use Only