________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभवादः ।
विषयत्वेनोपपत्तिर्धान्तत्वेन वा । नाद्यः, तादृशान्य म्याभावात् । नान्यः, विना बाधकं तथात्वेऽतिप्रमङ्गादित्याह । अनुभवभ्येति । न चेत्यादि । नन नरन्तर्यमेव मयोगस्थानेऽभिषिच्यतां कृत तत्त्वान्तरेरगति चत्, किमिदं नरन्तर्यम् । द्वयोर्मध्ये मृतद्रव्यविरह दति चेत्, उष्णं जनं शीतलं शिलातलमित्यादौ जलादिमध्ये तेज:पाथमो: मत्त्वेन जन्नाद्यग्रहण प्रसङ्गात् । निबिडद्रव्याभावम्तथेति चेत्, विच्छदपि तथात्वे त्वचा द्रव्यग्रहणप्रमङ्गः, निबिडमयुक्तयोमथाग्रहणात्मयुतप्रत्ययानदयप्रसङ्गश्चेत्यादि स्वयमूहनौयम् । यदेकं तब विरुद्धधर्माध्यस्तं यथा चणिक स्वलक्षणं यच्च विरुद्धधर्माध्यस्तं न तदेकं यथा गवावमिति प्रतिबन्धः । यदेकं तन्न विरुद्धधमाध्यम्तं यथा चणिकः परमागरेकश्चाभ्यपेयतेऽवयवौ परेणेति तर्कः । नन्वर्थक्रियाशून्यविषयत्वं संयोगप्रत्ययस्य प्रामाण्य बाधकमत आह । मयोगम्यापोति ॥
अस्तु तर्हि तद्देशत्वातद्देशत्वरूपो विरोधः। न । विरोधलक्षणाभावात्। न हि तद्देशसंसर्गविधौ नियमेन देशान्तरमंसर्गनिषेधः। तद्देशत्वतददेशत्वयोस्तु स्यात् , तत्संसर्गस्तु केनेष्यते। अध्यक्षमेवैकमंसर्गपरिच्छेदकं तदभावव्यवच्छेदमुखेन तदन्यव्यवच्छेदफलमिमं विरोधमुगिरतौति चेत् , स्यादप्येवं, यदि नियमेनैकसंसृष्टस्यान्यसंसर्ग प्रतिक्षिपदध्यक्षमुदियात्, न त्वेतदस्ति, युगपदेकस्यानेकसंसर्गप्रवृत्तमध्यक्षमविशेषात्
For Private and Personal Use Only