________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मटौके
तदेकं यथा गवाश्वमहिनकुलं, विरुद्धधर्माध्यम्तश्चैकत्वेनाभिमन्यमानो घटादिरिति त्वदनुमतप्रतिबन्धप्रत्ययोपि भ्रान्त एव म्यादित्यर्थः । प्रतिबन्धप्रत्ययस्य भ्रान्तवे दण्डमाह । तदवधारण इति । अध्यक्षान्तरवदिति। नौलाद्यध्यक्षवदित्यर्थः । नौलादीनामर्थक्रियास्थितेयदि व्यवस्थितिस्तदा प्रकृतेऽपि तुल्यमित्याह । मंयोगस्यापोति ॥
भगौ• टौ० । ननु यथा म एवायं गकार दति प्रत्यभिज्ञानं गत्वजातिविषयत्वेनान्यथोपपन्नं न गकारनित्यत्वे मानं, तथा मंयोगधौरप्यन्यथोपपना न मंयोगसिद्धौ मानमित्याए । शब्देति । तद्वदत्र तस्या न नियमः कश्चिदपाधिरूपो विषयः ममस्ति येनान्यथोपपत्तिस्तथापि भ्रान्तत्वकल्पनेऽतिप्रमङ्ग इत्याह । अनुभवम्येति । येन न्यायेन वया निर्विकन्यकान्तरस्य प्रामाण्यं मन्तव्यं तेन संयोगविषयकस्यापि तस्य, सर्वाप्रामाण्ये तु व्याघात इत्याह । यथेति। नन्वर्थ क्रियाविरहात् मयोगम्यासत्त्वमित्यत पाह। संयोगस्यापोति । भेरौदण्डमयोगाच्छब्दोऽग्निमंयोगा
त्याकजा:।
रघु• टौ । यथा प्रत्यभिज्ञानं तज्जातीयविषयत्वेनोपपद्यमानं न व्यक्त्यभेदे मानमिति शब्दानित्यत्वबाधकप्रमाणप्रवृत्तिरेवं संयोगप्रवृत्तिरप्यन्यथोपपद्यमाना न तत्र तत्त्वान्तरे मानमिति संयोगबाधकप्रमाणप्रवृत्तिरित्याशङ्कते । शब्देति । अन्यथाऽन्य
For Private and Personal Use Only