________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामवादः ।
१८५
स्खलक्षणं म्खलक्षणमपि मविकल्पक विषय इतिमतेनेदम् इत्यपि कश्चित् बन्ध्यासुतस्त्वलौकत्वादसमर्थ इति भावः । अस्य न्यायम्य तुच्छत्वेनाममर्थतया ज्ञप्तिजनकत्वविरहस्य । वक्ष्यते च बन्ध्यासतादे रप्यमामर्थ्य प्रमाणाभावः । श्राशङ्कते । व्यावृत्तौति । सेव व्यावृत्तिम्तद्धर्मावलोढम्य धर्म माधयति या तद्धर्मशून्यत्वावच्छिन्नायावृत्ते तद्धर्मावच्छिन्नाद्दा व्यावृत्ते वर्तते तथा शिपात्वमशिंशपानात्मनि पिशापात्मनि वर्तमानं शिशपाधर्म वृक्षत्वम् । अत्रैवकारबललभ्ये तद्धर्मावलौढमात्रवृत्तित्वे तात्पर्यम् । बन्ध्यासुतस्तु सुतासतोभयव्यावृत्तोऽतो न तवृत्तिरसतत्व निवृत्तिः सुतधर्मम्य माधिका। न च येवासतमात्रव्यावृत्तमैत्रादिवृत्तिरमतत्व निवृत्तिः मव बन्ध्यासुते पौति वाच्यम् मदमतोरेकधर्मवत्त्वायोगात् । बा तन्मात्रच्यावृत्ते पक्ष वर्तत दति वार्थः तथा च तन्मात्रव्यावृत्तपक्षधर्मतामम्पत्त्येव व्यावृत्तिर्गसिके ति फलितार्थः । मैव व्यावृत्तिर्गमिका याऽतस्मादेव विपक्षादेव त्यावर्तते बन्ध्यासुतम्न बन्ध्या सुतवृत्तिरसतत्वनिवृत्तिम्त मपक्षविपक्षच्यावृत्तत्वेनामाधारणतया न हेतुरिति तु व्याख्यानम् असताटेरचेतनाटेरित्याद्यग्रिमग्रन्यस्वरमविरुद्ध मिव प्रतिभाति ॥
वक्तत्वं वस्त्वेकनियतो धर्मः स कथमवस्तुनि साध्यो विरोधादिति चेत् स पुनस्यं विरोधः कुतः प्रमाणात सिङ्घः। किं कक्तृत्वविविक्तस्यावस्तुनो नियमेनोपलम्भात आ होस्विद् वस्तुविविक्तस्य वक्तृत्वस्यानुपलम्भादिति ।
For Private and Personal Use Only