________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवे के मौके
वृत्तित्वानुपपत्तिः. मविषयावृत्तिजातेाप्याव्याप्यत्तिवृत्तित्वविरोधात् वेपते पनवो न तु महोरुह दत्यनुभवाचेति मम्प्रदायः ।
एकमिन्नत्रयवे निश्चलेऽप्यवयवो चलतौति प्रतीयते तत्राव्याप्यवृत्त्येव कर्म, मविषयावृत्तीत्यादेः परिभाषामात्रत्वात्, एतेन रूपादयो व्याख्याता इत्यपि केचित् ।
संयोगना" ट्रव्यारम्भकर्मयोगनाशे। तथापौति । विनाशाम्य प्रतियोगिन्यबाधकत्वात् प्रत्यत माधकत्वादेवेति भावः । कर्मपा इत्यादि । अत्रयवकम्येऽप्यवयविनः प्रत्यभिज्ञानादिति भावः । ननु कर्मत्वाविशेषेपि किञ्चिदेव कर्म ट्रव्यारम्भकमयोगविरोधिनं विभागमारभते नेतरदिति कुतो विशेष इत्यत पाह। कारपोति ।।
एतेन पाणौ चलति तन्मूलभूतः परमाणुरपि चलेत् , ततोऽचलत्तजपरमाणोविभागः, ततो यो येन मंयुज्यते विभज्यते वा स तत्कार्यद्रव्येणापौति न्यायेन भुजपाण्योरपि विभागः, ततः संयोगनाशः, ततः शरीरनाश इति निरस्तम् । ___ न हि पाणिपरमाणुक्रिया भुजपरमाण विभागमारभते नियमेन। तदनारम्मकत्वे कर्मलक्षणक्षतिरिति चेन्न । आकाशादिंदेशविभागजननादपि तदपपत्तेः, नुद्यकर्मवत्। कुतोऽयं विशेष इति चेत्, कारणविशेषादित्यक्तम। एवं तहि यद्यवयवकम्येऽप्यकम्प एवावयवी हन्तावयवसंयोगिविभागिभ्या
For Private and Personal Use Only