________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः !
५६३
माकाशादिदेशाभ्यां न संयुज्येत न विभज्यतेति चेन्न। अवयवमयोगविभागाभ्यामेव तत्सिद्देः। एतच्च मम्यगवबोड़े वैशेषिकमनुसन्धेयम्। तर्हि चलदवयवममाश्रितोऽप्यचलन्नेवावयव्यपलभ्येतेति चेत्, नेदमनिष्टम्, पाणौ कम्यमाने शरीरं न कम्पत इति प्रत्ययात् ।
शाङ्क टो० । एते नेति । सर्वषामवयवकर्मणां द्रव्यविरोधिविभागजनकत्वानभ्यपगमेनेत्यर्थः। तत इति । नलतः पाणिपरमाणोरचस्लभुजपरमाण विभाग पाणिभुजविभामोऽपि स्यादित्यर्थः । भयोगनाश इति । शारोगरम्भकभुज पाणिमयोगनाश इत्यर्थः । यदि तु पाणिर्भुजावयवम्तदाऽवयवान्तर परमाणकदाहार्यम् । कर्मलक्षणेति । मयोगविभागयोरनपेक्षं कारणं कर्मति लक्षणचतिरिति भावः । तदुपपत्तेरिति । कर्मलक्षणोपपत्तेरित्यर्थः । अथ नुचकर्मवदिति । यथा नुद्यनिष्ठेन कर्मणा नोदकेन मा विभागाजननेप्याकाशादिविभागजननेन कर्मलक्षणोपपत्तिरित्यर्थः । प्रथमिति । किञ्चित्कर्म द्रव्यारम्भकमयोगविरोधिविभागजनक किञ्चिन्न तथेति विशेष इत्यर्थः । अवयवकम्पनाकाशादवयवम्य मयोगविभागयोरुत्पादेपि निष्कम्यस्यावयविनः कथमाकाशादिदेशात् तौ स्यातामित्यागकते। यद्येवमिति । एवं कारणमंयोगविभागाभ्यां कार्यस्य तावित्यभ्युपगमादित्यर्थः । नन तत्रैव न
(१) मधौव्व इति २ पु० पा० ।
76
For Private and Personal Use Only