________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
ग्रात्मतत्त्वविवेक मटोंक
प्रमाणमित्यत आह। तक्षेति। नन्वेवं पाणौ चलत्यपि तदवच्छिन्नोऽवयवौ निश्चल एवोपलभ्ये तेत्यत आह । तौति ॥
भगौ० टौ । एतेनेति । चलाचलपरमाण्वो विभागे मत्यन्तरा कारण विभागासजपरमाणाना मह पाण: परिमाणना भुजस्य विभाग इत्यर्थः । तदनारम्भ इति। मयोगविभागानपेक्षकारणात्वम्य कर्मलक्षणात्वादित्यर्थः । प्रयमिति । द्रव्यारम्भकर्मयोगाविरोधिविभागरूप इत्यर्थः । नन्ववयव क्रियातस्तस्याकाणादिना विभागेप्यवयविनः म न स्यात्तस्य निष्कर्मकत्वात्, अवयवकर्मणश्च व्यधिकरणावादतोऽवयवो चलेऽवयवेऽवश्यं चन दत्यपेयमित्याह । एवं तोति । अवयवेति । अवयविनि कर्माभावेपि कारणाकारणविभागाभ्यामेव विभागज विभागोत्पत्तरित्यर्थः । ननु विभागम्य विभागजनकत्वे कर्मत्वापत्तिरित्यत आह । एतच्चेति । नन्ववयविनो निश्चलत्वे(न) सन्नदवयवाश्रिततयोपलन्यमानत्वे चलतीति घो विषयत्वं न म्यादित्याह । तोति । पाणिपदं शरीरावयवो
पलचणाम ॥
रघु० टौ । भुजपरमाणो रित्युपलक्षणम्, भुजादित्यपि द्रष्टव्यम्, तुल्चन्यायत्वात् । भुजपाण्योरपौत्यस्य यणकादिविभागक्रमेणे त्या दिः । भुजपरमाण विभागं भुजतत्परमाण विभागम् । कर्मलक्षणस्य दतिः विभागजनकत्वगर्भवात्तस्य । आकाशादौति
For Private and Personal Use Only