________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५६५
प्रकृते मम्मवित्वेन(१) । वस्तुतो जननयोग्यत्वं लक्षणम्, न तूपधानम्। श्रत एव विनश्यदवस्थेपि द्रव्ये लत्पिादं मामग्रीसम्भवादपगच्छन्ति । नुचकर्मवदिति । यथा नोदकाद्विभागमजनयदपि नुद्यकमाऽकाणादिविभागजनक मित्यर्थः । अयं विशेषो ट्रयारम्भकमयोगविरोधि विभागजनकत्वलक्षणः । न मयुज्ये तेत्यादि । संयोगादिकारणम्य कर्मणोऽन्यतरत्राप्यमम्भवात्(२)। न चावयवकर्मेव तत्र कारणो काथप्रत्यामत्त्याऽममवायिकारणं वाच्यम्, अवयवावयवादौ चलितेऽवयविनि मंयोगाद्यनुत्पादप्रमङ्गात् इति भावः । मंयोगादेः संयोगा दिजनकत्वे कि मानमित्यत श्राह । एतच्चेति ॥
अथवा यो यदाश्रिततयोपलभ्यते स तस्मिंश्चलत्यचलोपि चल एव विभाव्यते दर्पणमुखवत् जलचन्द्रबच्चेत्यपि द्रष्टव्यम् । कृतं प्रतौतिकलहेन, एवमपि सर्वच चल एवोपलभ्यतेति चेत्, चलत्यवयवे सर्वत्र तथैवेति न किञ्चिदनुपपन्नम्। अचले तु कथं तथोपलभ्यताम् । तथापि चलाचलाश्रयस्य चलाचलतया प्रतीतौ चलाचलजलचन्द्रवत् दैतप्रत्ययोपि स्यादिति चेत्, स्यादपि यद्याश्रयविच्छेदः स्यात्। न ह्येकस्मिन्नेव जलेऽविच्छिन्नावयवभेदेन दिचन्द्रभ्रमो नाम । किन्तु
(१) वास्तवित्वेन इति २ पु० पा० ।। (२) प्यभावादिति २ पु० पा० ।
For Private and Personal Use Only