________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
आत्मतत्त्वविवेके मटी के
म एवैकश्चले चल उपलभ्यतेऽचले त्वचल इति । वोचिषु सोपि महस्रनिभ इति चेत्, एवमेतत्, तामां विच्छे देनाकलनात्।
शङ्क० टौ. । नन पाण्यवच्छेदेनाप्यवयविनो निश्चलम्योपलम्भ दति दुर्घटमित्यनुशयेनाह । अथ वेति । निश्चलोपि चलाश्रितचलतौति न प्रतीतिविषयो भवतीति दृष्टत्वाद्दष्टमित्यर्थः । नस्लाश्रितश्चेञ्चल उपलभ्यते तदा निश्चलपादावच्छिन्नेनापि शरीरं चलमेवोपलभ्यतेत्या शङ्कते । एवमपौति । अचले विति । तदवच्छेदेन शरीरस्य चमाश्रितत्वाभावादित्यर्थः । द्वैतेति । तत्र शरोरे द्वित्वं प्रतौयेतेत्यर्थः । पाश्रयविच्छेद इति । चलाचलयोगश्रययोर्यत्र विभागस्त चैवं, न तु मर्वच तथा प्रतिभामनियम दत्यर्थः । न हौति । यत्र जलमचलं तत्र चन्द्रबिम्बमप्येकमेव भामत इत्यर्थः । तथा चाश्रयविच्छेदो द्वित्व विभ्रमे मृलमिति भावः । श्राश्रय चस्तत्वाधीन आश्रित चलत्वप्रत्यय इति द्रढयति । किं विति। वौचिचिति । प्राश्रयाविच्छेदाभिमानेनाशङ्का । प्रायविच्छेदप्रत्ययेन ममाधिमाह । तामामिति ।।
भगौ• टी० । अथवेति । अवयवत्तित्वेनानुभूयमानकर्मावयविन्यारोप्यत इत्यर्थः । एवमपौति । बसपाण्यग्रहेपि यदा निश्चलावयववृत्तित्वेनावयवी ग्रयते तदापि चलतौति धौः स्या दित्यर्थः । चमतौति । यत्र सकलावयवकर्मानुभूयते तत्रष्टापत्तिः, यत्र चलावयवस्याग्रहे निशलावयववृत्तितयाऽवयविग्रहस्तत्रानुभूय
For Private and Personal Use Only