________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3
बाह्यार्थभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
मानकर्मारोपमा मय्येव नास्तीत्यर्थः । नन्वेवं चलाचलावयववृत्तित्वेन चला चलतयाऽनुभूयमानोऽवयवो द्वैतधीविषयः स्यात् चलाचलवृत्तितया चलाचलत्वेनानुभूयमान चन्द्रव दित्याह । तथापीति । तथाविधे या द्वैतस्तवाश्रयविच्छेद वैशिष्यं प्रयोजकतया साधनावच्छिन्नमाध्यव्यापकमुपाधिरिह तु तदभावः, संयोगम्या विरलत्वादित्याह । स्यादपीति । प्रयोजकत्वमेव तस्याह । न होति । नवाश्रयविच्छेदो न तापकस्तडागपाश्रयाविच्छेदेपि तदौचिषु चन्द्रद्वैतबुद्ध्युत्पत्तेरित्याह । वौचिब्बिति ।
तत्राप्याश्रयविच्छेद
बुद्धिरस्त्येव तदभावे चन्द्रबुद्धिरपि नास्तीत्याह । एवमेतदिति ॥
५७
रघु० टी० । अथैवं निश्चलैकावयवोष्यवयवो चलत्वेन नोपलभ्येतेत्यत श्राह । श्रथ वेति । यद्यत्रयवचलनग्रहणा देवावयविनि चलतौति प्रत्ययो निश्चलावयवावच्छेदेनापि तदा भवेत् श्रव्यापके कर्म नायं दोषस्तदवच्छेदेनावृत्तेरित्याशङ्कते । एवमपीति । यत्राश्रये चलनं गृह्यते तदवच्छेदेनैव तदारोप्यत इति फलबलात्कल्प्यत इत्युत्तरयति । चलतौति । श्राश्रयेति । गृह्यमाणविच्छेदाश्रयदयवृत्तित्व ग्रहणादन्तरा चाग्रहणाद्दोषाद्भेदप्रत्ययोऽत एव चलयोर चलयोरेव वा जलयोरादर्शयोश्च चन्द्रवदनादिभेदप्रत्ययः, करचरणादिविच्छेदग्रहेऽप्यन्तराग्रहणाम शरौरे भेदभ्रम: (१) । मति चारोपे निमित्तानुमरणं न तु निमित्तमस्तीत्यारोप इति भावः ॥
(१) ० भेदभ्रम इति २ पु० पा० ।
For Private and Personal Use Only