SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । પૂ नेदमनिष्टमित्यर्थः । अपमिद्धान्न दति। न हि चलत्येवावयवेऽवयवो नश्यति इत्यभ्यपगम्यत इत्यर्थः । एवम पौति । द्रव्यारम्मकमयोगविरोधिविभागजनक क्रिया यत्रावयवेषत्पद्यते तत्र तथाऽभ्युपगम इत्यर्थः । तथापौति । अर्थान्तरं नाम निग्रहस्थानमित्यर्थः । अत्याहितं महाभयम् । न चेति । अन्यथा मर्वत्र द्रव्यानाश प्रमङ्ग इत्यर्थः । न चेष्टापत्तिः, अवय विनम्ताद्र प्येणैव प्रत्यभिज्ञानात् । ननु कर्मत्वाविशेषात् कुतोऽयं नियम इत्यत पार । कारणेति । तम्य च कार्यदर्शनेकमानत्वादित्यर्थः । रघु टौ। एतेन अमिद्धत्वेन । नन्ववयवे कर्मात्पादेऽवश्यमवयविनि कर्म, अन्यथा मर्वावयवकम्ये पि निष्कम्योऽवयव्यपलभ्यतेति चलावयवावच्छेदेनावयविनि कर्म निश्चलावयवावच्छेदेन निश्चलत्वोपलम्भात् कर्माभावोपौति नामिद्धमत पाह। मामग्रौति । कार्यभेदे मामयौभेदस्यावश्यकत्वात् क्षुद्रावयवे कम्पेपि(१) महावयविनि कम्पानुपलम्भात् फलबलात् सामग्रौविशेषः कल्प्यत इत्यर्थः । संयोगवत् कर्माव्याप्यवृत्त्यस्विति चेन्न । मंयोगस्य व्याप्यवृत्तित्वेऽवय विन्यवयवपरम्परायां बुद्रक्षुद्रतराद्यवयवावच्छेदेन तत्तत्संयोगाभावोपलम्भादणमात्रवृत्तित्वेऽतौन्द्रियत्वं घटादेरप्रत्यक्षवमनुत्पत्तिश्च म्यादिति तस्याव्याप्यवृत्तित्वमास्थौयते, चले चावयवे कर्म व्यापकमेवोपलभ्यते, अवयविनि च तस्याव्यापकत्वे कर्मत्वम्। तदभय - (१) कर्मण्यपि इति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy