________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६०
आत्मतत्त्वविवेके मौके
शङ्क० टौ. । एतेनेति । अवयविन्ये कदा जानममावेशाभावेने त्यर्थः । मामग्रौति। अवयव कम्पमामग्रौतोऽवयविकम्पमामय्या भिन्नत्वेन तदभयो(१'पपत्तेरित्यर्थः । एवं तौति। कतिपयावयव कम्प पि कतिपयावयवनिश्चलतायामित्यर्थः । अपमिद्धान्त इति । तम्यां दशायामवयविनाशस्य त्वयाऽनभ्यपगमादित्यर्थ एवेत्यर्थः । एवमपौति । द्रव्यनाशस्यापौत्यर्थ: । मर्वति । यत्रापि त्वया नाभ्यपगम्यते तत्रापौत्यर्थः । तथापौति । एतावताऽप्यवयवौ मिद्ध एवेत्यर्थः । अत्याहितम् महाभयम् । न चेति । अवयवकर्मणा द्रव्यारम्भकरुयोगविरोधिविभागाजननात् । अन्यथोत्पलादौ प्रत्यभिज्ञानं न म्यादिति भावः ॥
भगौ० टौ. । एतेनेति । मामान्यतोऽमिहोत्यर्थः । तदपलम्भेऽप्यवयविपरिमाणोपस्नम्भपौत्यर्थः । नन्ववयवेषु कम्पमानेववयवौ यद्यकम्पस्तदा किञ्चिदवयवावच्छेदेन तत्र कम्पो नोपलभ्येत । अथ मकम्पस्तदा प्रदेशान्तरेऽप्य कम्पो नोपलभ्ये तेत्यकम्पोपि तत्र खौकार्यः, तथा च (विरोध) इत्यत आह । मामग्रौति । अवयविकम्पम्य मकलावयवकम्पनियतत्वात् क्वचिदवयव कम्पेऽप्यवयवो निष्कम्प एवेत्यर्थः । न च मंयोगवत्कर्माव्याप्य वृत्ति भवत्विति वाच्यम् । मानाभावात्, अवयविनि यथोक्ने नैवोपपत्तेः । अवयवेषु मकलावच्छेदेनेव कम्पोपलम्भात्। विभागादिति। अन्यतरकर्मजादित्यर्थः । संयोगनाशे द्रव्यारम्भकर्मयोगनाश इत्यर्थः । तत इति ।
(१) ग्यसिद्धान्त इति वित्वेन तदुभयो इति २ पु० या० !
For Private and Personal Use Only