SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ अात्मतत्वविवेक मटोक ।। शब्दे पक्षीकृते प्रामाणिक एव हेतुसद्भावो वक्तव्यः । न चासौ चाक्षुषत्वस्यास्तौति सोऽपि कथं हेतुः एवं कृतकत्वस्यापि वस्त्वेकनियतस्य धर्मस्य वास्तव एवान्वयो वक्तव्यः वस्तुनो विपक्षाच वास्तव एव व्यतिरकः ॥ शङ्क० टौ। ननु मत्त्वक्षणिकन्वयोर्व्यतिरेकः कल्पनया तावदपनौत एतावतेव तदनुमानं प्रवर्त्तताम् किं व्यतिरेकस्य प्रामाणिकत्वग्रहेणेत्याह । नन्विति। पर्वतो वझिमान् प्रमेयत्वामहानमवत् । शब्दोऽनित्यश्चाक्षुषत्वात् घटवत् । नित्य: प्राब्दः कृतकवादित्यत्र व्यभिचारामिद्धिविरोधानां यथाक्रम हेत्वाभामतयाऽमाधकत्वं त्वया यदच्यते तदपि न स्यादित्याह । तम्या इति। काल्पनिकरूपसम्पत्तेः मर्वत्रोदाहतेषु मुल्लमत्वादित्यर्थः । ननु निरग्निकात् कूर्मरोमादेविपन्चात् प्रमेयत्वव्यावृत्त्या विपक्षाव्यावृत्तिः काल्पनिके शब्दे चाक्षुषत्वमत्त्वेन पक्षमत्त्वं काल्पनिके नित्ये गगनारविन्दे कृतकत्वमत्त्वादन्वयो नित्यत्वकृतकत्वयोरिति काल्पनिको रूपसम्पत्तिर्यथा त्वयोच्यते । तथा हुदे विपई प्रमेयत्वस्य सत्त्वाद्विपक्षगामित्वं वास्तवे शब्द चाक्षुषत्वम्यासत्त्वादपक्षवृत्तित्वं नित्ये वस्तुनि कृतकत्वम्यावृत्तेविरुद्धन्वमत (उकानां हेतूनां कथं गमकत्वं स्यादित्याशङ्कते । नन्विति ॥ भगौ टौ। ननु यन्त्र बणिक तन्नार्थक्रियाकारीत्यत्र यद्यपि प्रामाणिको विपक्षाद् व्यावृत्तिर्नास्ति तथापि काल्पनिक्येव मानुमितिजनिकास्तामित्याह। नन्विति । रूपं पक्षम For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy