SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभगवादः। २१७ रघु० टी०। अथ भाव एवैतादृशखभावो यदेतस्थ परिच्छित्तिरेव तदभावव्यबछित्तिरिति चेत् भावपरिच्छित्तेस्तदभावव्यवच्छित्तिरूपतायाः प्रामाणिकत्वे तदभावस्यापि प्रामाणिकत्वमजनीयम् । द्वितीयं गते । तत्किमिति । तथा च घटशून्य दुव घटवत्यपि घटाभावव्यवहारप्रमङ्ग इति भावः। निराकरोति । तदेत्यादि । तदेव व्युत्पादयति । घटो हौति । यादृगिति । परमाणपुञोऽवयवी चेति। मोऽपि घटोपि तद्विरहखभावः खाभावविरहस्वभावः तथैव स्वाभावविरहस्वभावत्वेनैव भावस्य स्वाभावविरहात्मकतायाः प्रामाणिकत्वे वाभावप्रामाणिकत्वश्रौव्यात् अनयोर्घटतदभावयोः व्यतिरेको विरोधः तदौयत्वेनैव च निरूपणे तजज्ञानमपेक्ष्यते नान्यथेति विनाप्यभावज्ञानं तदभावामनोभावस्य निरूपणं नानुपपन्नम् ।" ननु काल्पनिकरूपसम्पत्तिरेवास्त्वनुमानाङ्गं तन्त्र तस्याः सर्वत्र सुलभत्वात्। ननु पक्षमपक्षविपक्षास्तावहस्त्ववस्तुभेदेन दिरूपाः तच ये कल्पनोपनौतास्तथ काल्पनिका एव पक्षधर्मान्वयव्यतिरेकाः प्रमाणोपनौतेषु तु प्रामाणिका रवेति विभागः। तदिह काल्पनिकानिरग्नेर्यद्यपि प्रमेयत्वाात्तिः काल्पनिको सिद्धा तथापि प्रामाणिकाजलहदादेः प्रामाणिक्येवैषितव्या सा च न सिद्धेति कुतस्तस्य हेतुत्वम् । एवं प्रामाणिके For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy