SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगाभवादः । वादि। तथा मति मव्यभिचारासिद्धविरुद्धानामपि काल्पनिकौं रूपसम्पत्तिमादायानुमितिजनकत्वं स्थादित्याह। तस्था इति । बौद्धानामनैकान्तिका सिद्धविरुद्धवास्त्रयो हेत्वाभामास्तत्र क्रमेण काल्पनिकरूपमम्पत्तेरगमकत्वमाह। तदिहेति । रघु० टी० । रूपं सपक्षमत्त्वादि । तस्याः काल्पनिकरूपमम्पत्तेः । मर्वत्रानैकान्तिकासिद्धविरुद्धेषु त्वदनुमतेषु हेत्वाभासेषु तत्र तेषु द्विरूपेषु पक्षादिषु मध्ये। तत्र तेषु काल्पनिकपक्षसपक्षविपक्षेविति। तथा चामत्त्वे साध्ये काल्पनिकयो: पक्षमपक्षयोः स्थिरभावशाश्टङ्गयोः काल्पनिकमेव क्रमयोगपद्यविरहस्य हेतोः मत्त्वं चणिकत्त्वे च साध्ये मत्वम्य काल्पनिक गटङ्गादौ विपक्षे काल्पनिक एव व्यतिरेको गमकतौपयिकरूपमिति भावः । तदिह वहौ माध्ये एवं शब्दस्या नित्यत्वे माध्ये एवं नित्यत्वे माध्ये। वस्त्वेकनियतस्येति॥ न च तस्य तो स्तः तत् कथमसावपि हेतुरिति प्रलपितमेतत् नहि नियामकमन्तरेण सम्पदं प्रति कल्पना त्वरते विपदं प्रति तु विलम्बत इति शक्यं वक्तुम् तथा च निरनिकमपि कूर्मरोम सधूममिति कल्पनामात्रेण विपक्षवृत्तित्वात् धूमोऽपि नाग्निं गमयेत् । वास्तव्यां रूपसम्पत्तौ किमनेन काल्पनिकेन दोषेणेति चेत् For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy